SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रेमेन्द्रका 1.3LRP २० उ० ८०२ कालिकतस्य विच्छेदादिनि० ७५ स' देवानुमियाणा सम्बन्धि एक वर्षसह यावत् पूर्वगतं श्रुतमनुसज्जियति 'वह of मैंने ! जंही दीवे भारहे वासे' तथा खल भदन्त ! जम्बूद्वीपे द्वीपे मारने वर्षे 'इमीसे ओसविणीए' अस्याभवन पिण्याम् 'अब साणं विश्वगरार्ण केवयं कालं पुत्रगण अणुसज्जित्था ' अवशेषाणां भवद्विचारां तीर्थकराणां कियन्तं कालं पूर्वगत श्रुतम् अन्वसज्जत् भइन्न ! यथा स्यामवसर्पिण्यां भवतः श्रुतमेकं वर्षसहस्रं स्थास्पति तथा व्यनीतीकराणां श्रुत कियत्कालपर्यन्तमन्त्रविष्ठदिति मय्नाशयः । भगवानाह - 'गोयमा !' इत्यादि । 'गोपमा' हे गौतम! 'अत्थेगयाणं संखेज्जं कालं' अस्त्वं पां पचानुपूर्व्या पार्श्वनाथादीनां संख्यात कालं श्रुतमन्यतिष्ठन् - 'अत्येगइयाणं असं जंगा' अस्त्येकेषाम् ऋपमादीनाम् संख्यातं कालं पूर्वगतम् अन्वतिष्ठदिति । 'जंबुद्दीचे णं मंते ! दीवे भारहे. वासे' जम्ही खल भदन्त ! द्वीपे भारते वर्षे, 'इमाने ओसप्पिणीए अस्यामत्रमर्पि हे भदन्त ! इस अवसर्पिणीकाल में हम स्वदीप स्थित भन्तक्षेत्र में आप का पूर्वगत शुन जैसा एक हजार वर्षतक चलेगा, वैसा ही इस अवसर्पिणीकाल में इस जम्बूद्रीय स्थिर भरतक्षेत्र में शेष तीर्थकरों का पूर्वगतश्रुत - शासन कितने फाल तक चला है ? उत्तर में प्रभुने कहा 'गोमा ! अत्थेगयाणं संखेज्जं कालं. अत्थेगयाणं असंखेज्जं कालं ' हे गौतम! हुए कितने नहरों का पचानुपूर्वी के अनुसार पार्श्वनाथ आदिकों का संख्यात काल तक शुन चला है, तथा कितनेक ऋषभ आदि तीर्थकरों का अमान काल मत पूर्वगत श्रुत चला है-: गौतम प्रभु से ऐसा पूछ रहे हैं- 'जंबुद्दी भंते । दीवे भारहे वासे' हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में स्थित भरतवर्ष में 'क्ष्मी ओम. प्पिणीए हम अवसर्पिणी काल में 'देवाचियाणं वयं कालं तिरथे अणुमजिस्स' आप देवानुप्रिय संयंत्री तीर्थ-शामन किनने काल तक :-अय કાળમાં આ જ દૃઢીપમાં રહેલા ભરતક્ષેત્રમાં આપનુ' પૂગતશ્રૃત જેમ એક હજાર વર્ષ સુધી ચાલશે તેજ રીતે આ વર્ષી કાળમાં જ બુઢીપમાં રહેલા ભરતરત્રમાં ખફીના તીય કરાનું પ્લેન ન-શાસન ટેટલા સમય सुषी गाते है? अन्नना उत्तर धनु - 'गोत्रमा ! अत्येवइयाण अपामे जीत पीतेा देवा तीर्थ કરાનુ પદ્માનુંપૂવી' પમાણે પાનના વિશેનું ગાન સખ્યાત કાળ સુધી ચાલ્યું છે. તથા પ્રભુ વગેરે કેટલાક તીર્થંકરનુ માસના અસંખ્યાત ટાળ सुधी पूर्वगता है. गीतमयामी प्रभू हे से! शे મારામ' છે. બાવન આ જંદી નામના દીપાં રહેવા ભરતક્ષેત્રમાં 'इमोसे बीमगीत'मा अपमपिं देवा देव काल
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy