SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ દઢ भगवती कश्रुतस्य - एकादशाङ्गीरूपस्य काले अहोरात्रस्य प्रथमे चरमे वा महरे यस्याध्ययनं संभाति तत् कालिकतम् यथा आचाराङ्गादिकम् यस्य चाध्ययनादिकं सर्वदेव भवति तत् उत्कालिक श्रुतमिति कथ्यते यथा दशवेकालिकादिकम् 'बोच्छेदे पन्नत्ते ' व्यवच्छेदः प्रज्ञप्तः, व्यवच्छेदोऽध्ययनादिपरम्पराया विनाशः कथित इति मनः । भगवानाह - 'गोयमा' इत्यादि, 'गोयम । ' हे गौतम! 'एएस णं तेवी'साए जिणंतरेसु' एतेषु खलु त्रयोविंशती जिनान्तरेषु 'पुरिमपच्छिमएस' पूर्वपश्चि मेषु प्रथम रमेषु इत्यर्थः 'अद्वसुर, जिणंतरेषु' अष्टसु अष्टसु जिनान्तरेषु 'एत्थ णं काaियसुयस्स अत्रोच्छेदे पन्नत्ते' अत्र खल्ल आद्यन्ताष्टाष्टजिनान्तरेषु कालिकश्रुतस्य एकादशाङ्गी स्वरूपस्य अव्यवच्छेदः प्रज्ञतः - विनाशाभावः प्रतिपादितः 1 यद्यपि कालिकतस्य व्यवच्छेदः पृष्टो न तु कस्यचिद् अव्यवच्छेदः पृष्ट इति अव्यवच्छेदस्य कथनम् अयुक्तमित्र भवति तथापि अपृष्टस्याभिधानम् व्यवच्छेदङ्गादिश्रुन का - जिसका अध्ययन अहोरात्र के प्रथम अथवा चरम प्रहर में संभावित है ऐसे ११ अंगरूप आगम का व्यवच्छेद कहा गया हैअध्ययन आदि की परम्परा से विनाश प्रतिपादित हुआ है जिसका अध्ययनादि सर्वदा ही हो सकता है वह उत्कालिक है, इसके उत्तर में प्रभु कहते हैं- 'गोधमा । एएल णं तेबीसाए जिणंतरेतु पुरिमच्छिम' इत्यादि इन २३ जितान्तरों में प्रथम और चरम जिना न्तरों में आठ २ जिनान्तरों में आदि अन्त के आठ २ जिनान्तरों में एकादशाङ्गीरुप कालिका का अव्यवच्छेद कहा गया है यद्यपि कालिकश्रुत के व्यवच्छेद होने का यहां प्रश्न किया गया है किसी के अव्यवच्छेद होने का नहीं--अतः अव्यवच्छेद का यह कथन अयुक्त जैसा प्रतीत અંતરમાં-કાલિકશ્રુતનુ –એકાદશાંગરૂપ આચારાંગ વિગેરે બ્રુનનુ−કે જેનુ' અધ્યયન રાતદિવસના પહેલા અથવા છેલ્લા પ્રહેરમાં સ`ભવિત છે. એવા ૧૧ અગીયાર આગ રૂપ આગમન-વ્યવસ્ત્રે કહ્યો છે. અર્થાત્ અધ્યયન વિગેરેની પર પરાથી વિનાશ પ્રતિપાદન કહેલ છે. જેનુ અધ્યયન વિગેરે હમેશાં થઈ શકે છે, તે सिवाय हे भा प्रश्नना उत्तरसां अलु छे - 'गोयमा ! एपसु णं तेवीसाए जिणंतरेसु पुरिमपच्छिमएसु०' इत्याहि मा त्रेवीस ला તરામાં પહેલાં અને છેલ્લા જીનાન્તરમાં આઠ આઠ જીનાન્તરામાં પહેલા અને છેલ્લા આઠ આઠ જીનાન્તામાં એકાદશાંગીરૂપ કાલિકશ્રુતના અવ્યવચ્છેદ કહેલ છે. જો કે કાલિકશ્રુતના વ્યવચ્છેદ થવા સમધમાં અહિયાં પ્રશ્ન કરેલ છે, કાઈના અવ્યવછેદ થવાના સંબધમાં પ્રશ્ન કરેલ નથી, જેથી અવ્યવચ્છેદ
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy