SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ प्रमेयधन्द्रिका टीका श०२४ उ.३ खू०१ नागकुमारदेवस्योत्पादादिकम् ६४७ रावगाहना जघन्योत्कर्षाभ्यां सातिरेकाणि पश्च धनु शतानि, कायसंवेधो यावत् कालादेशेन जघन्योत्कृष्टाभ्यां सातिरेका पूर्वकोटिदशवर्ष सहस्राभ्यधिकेति विशेपः, इति द्वितीय आदितः पञ्चमो गमः । स एव जघन्यस्थितिकाऽसख्यातवर्पायुष्कसंज्ञिमनुष्यो यदि उत्कृष्टकालस्थितिकनागकुमारावासे समुत्पधेत तदा जघन्येन सातिरेकपूर्वकोट्यायुष्केषु नागकुमारावासेषु उत्कृष्टतोऽपि सातिरेकपूर्वकोटियायुष्कनागकुमरावासेषु समुत्पद्येत, अभापि-अवगाहना-जघन्योत्कृप्टाभ्यां सोतिरेकपश्वधनुःशतप्रमाणैव । शेषा सर्वा-एषैव पूर्वोक्ता सर्वापि वक्तव्यता वक्तव्या भवादेशपर्यन्तमिति । नवरं कालादेशेन-कालापेक्षया जघन्योस्कृष्टाभ्यां सातिरेके द्वे पूर्वकोटी, एतावत्काळपर्यन्तं मनुष्यगति नागकुमारगति च सेवेत तथा-एतावत्कालपर्यन्तं तादृशमनुष्यगतौ नागकुमारगतौ च गमनागमने कुर्यादित्येवं मध्यमत्रिकस्य तृतीयो गमः ३। इत्येवमादितः पड्गमाः जघन्य काल की स्थितिवाले नागकुमारवास में उत्पन्न होता है तो उसको भी यही समस्त वक्तव्यता कहनी चाहिये, यहां शरीरावगाहना जघन्य और उत्कृष्ट से सातिरेक पांचसौ धनुष की होती है। तथा कायसंवेध यावत् छालादेशले जघन्ध और उत्कृष्ट दलहजारवर्ष अधिक सातिरेक पूर्वकोटि होता है। इस प्रकार से यह द्वितीय गम है। वह जघन्यस्थितिबाला असंख्यातवर्षायुष्क संजीमनुष्य उत्कृष्ट काल की स्थितिवाले नागकुमारों में उत्पन्न होता है यहां पर भी अव. गाहना जघन्य और उस्कष्ट से सातिरेक पांचसौ धनुष प्रमाण ही है। बाकी का और सब कथन भवादेश तक पूर्वोक्त जैसा ही है। विशेषता केवल इतनी सी है कि काल की अपेक्षा वह जघन्य और उत्कृष्ट से सातिरेक दो पूर्वकोटितक मनुष्यगति का और नागकुमार गति का सेवन करता है और इतने ही काल तक वह उसमें गमना. गमन करता है। સ્થિતિવાળા નાગકુમારાવાસમાં ઉત્પન્ન થાય છે, તે તેના સંબંધમાં પણ આ સઘળું કથન કહેવું અહિં શરીરની અવગાહના જઘન્ય અને ઉત્કૃષ્ટથી સાતિરેક પાંચસે ધનુષની હોય છે. એ રીતે આ બીજે ગામ કહ્યો છે. એ અસંખ્યાત વર્ષની આયુષ્યવાળો સંજ્ઞી મનુષ્ય જઘન્ય કાળની સ્થિતિવાળા નાગકુમારોના આવાસમાં જે ઉત્પન્ન થાય તે તે જઘન્ય અને ઉત્કૃષ્ટથી સાતિરેક પૂર્વકેટિની આયુષ્યવાળા નાગકુમારોમાં ઉત્પન્ન થાય છે. અહિયાં પણ અવગાહના જઘન્ય અને ઉત્કૃષ્ટથી સાતિરેક પાંચસો ધનુષ પ્રમાણની જ છે. વિશેષપણુ કેવળ એટલું જ છે કે-કાળની અપેક્ષાથી જઘન્યથી અને ઉત્કૃષ્ટથી સાતિરેક પૂર્વકેટિ સુધી મનુષ્ય ગતિનું અને નાગકુમારગતિનું સેવન કરે છે, અને એટલા જ કાળ સુધી તે તેમાં ગમનાગમન કરે છે,
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy