SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ अगवतीसूत्रे निमणुस्तेहिंतो उववज्जति ? गोयमा! पजत्तसंखेज्जवासाउय. सन्निमणुस्सेहितो उववजति नो अपज्जत्तसंखेज्जवासाउयसन्निमणुस्सहिंतो उववज्जति। पज्जत्तसंखेज्जवासाउयसन्निमणुस्सेहितो णं भंते ! जे भविए असुरकुमारेसु उववज्जित्तए, से णं भंते ! केवइयकालटिइएसु उववज्जेज्जा? गोयमा जहनेणं दसवाससहस्सदिइएसु रक्कोसेणं साइरेगसागरोवमहिइएसु उववज्जेज्जा । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति एवं जहेव एएसिं रयणप्पभाए उववजमाणाणं णव. गमगा तहेव इह वि गव गमगा भाणियवा। गवरं संवेहो साइरेगेण सागरोवमेण कायवो सेसं तं चेव। सेवं भंते ! सेवं भंते ! ति ॥सू०३॥ . चउवीसइमे सए वीओ उद्देसो समत्तो ॥२४-२॥ छाया-यदि मनुष्येभ्य उत्पद्यन्ते कि संज्ञिमनुष्येभ्य उत्पद्यन्ते असं शिमनुष्येभ्य, उत्पद्यते ? गौतम ! संज्ञिनुष्येभ्य उत्पद्यन्ते नो असंज्ञिमनुष्येभ्य उत्पद्यन्ते। यदि संज्ञिमनुष्येभ्य उत्पद्यन्ते किं संख्येयवर्षायुष्कसंज्ञिमनुष्येभ्य उत्पधन्ते असंख्येयवर्षायुष्कसंज्ञिमनुष्येभ्य उत्पधन्ते ? गौतम ! संख्येयवर्षायुष्कसंज्ञिमनुव्येश्य उत्पद्यन्ते असंख्येयवायुष्कसंज्ञिमनुष्येभ्योऽपि उत्पद्यन्ते । असंख्येयवर्षायुष्कसंज्ञिमनुष्या खलु भदन्त ! यो भव्योऽसुरकुमारेपूत्पत्तुम्, स खलु भदन्त ! कियकालस्थितिके पूत्पधेत ? गौतम ! जघन्येन दशवर्षसहस्रस्थितिकेषु० उत्कर्षे णाऽपि त्रिपल्लोपमस्थितिकवृत्पद्येत । एषमसंख्येयवर्षीयुष्कतिर्यग्योनिकसदृशा आधास्त्रयो गमका नेतव्याः। नवरं शरीरावगाहना प्रथमद्वितीययोगमकयोर्जघन्येन सातिरेकाणि पश्चधनुःशतानि, उत्कर्षेण त्रीणि गव्यूतानि शेपं तदेव । तृतीयगमे अवगाहना जघन्येन त्रीणि गव्यूतानि उत्कर्षेणाऽपि त्रीणि गव्यूतानि शेष यथैव तिर्यग्योनिकानि ३ । स-एव आत्मना जघन्यकालस्थितिको जाता, तस्याऽपि. जघन्यकालस्थितिकतिर्यग्योनिकसदृशा स्त्रयो गमका भणितव्याः।
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy