SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्रे 'संवेहो साविरेगेण सागरोवमेण काययो' कायसंवेधः सातिरेकेण सागरोगमेण फर्तव्यः, कायसंवेधो भवापेक्षया जघन्येन द्विभग्रहण रूपः, उत्कृष्टेनाप्टभवप्रहपारूपः पूर्वोक्त एव, कालापेक्षयाऽपि जघन्यतः पूर्वप्रदर्शित एवं उत्कृष्टतस्तु चतुः पूर्वकोटयधिकचतुःसातिरेकपागरोपमात्मकः एतावत्कालपर्यन्तं तिर्यग्गतिमसुरकुमारगतिं च सेवेत एतारन्तमेव कालं तिर्यग्गती अमुरकुमारगती च गमना-गमने कुर्यादिति भावः इति नमो गमः, पर्याप्तसंख्यातवर्षायुष्क संज्ञिपञ्चेन्द्रियतिर्यग्मोनिकस्येति ९ ॥ २ ॥ संख्यातवर्षायुकासंख्यातवर्पायुरुतिर्यग्भ्योऽसुरोत्पत्ति प्रदर्य साम्मत मनुष्येभ्योऽसुरोत्पत्ति प्रदर्शयन्नाह-'जह मणुरसेहितो' इत्यादि। ___ मूलम्-जइ मणुस्लोहितो उववज्जति किं सन्निमणुस्सोहितो उववति असन्निमणुस्सेहिंतो उववज्जति ? गोयमा ! सन्निमणुस्तेहितो उववज्जंति नो असन्निमणुस्सहिंतो उववज्जंति। जह सन्निमणुस्सहिंतो उववज्जति किं संखेज्जवासाउयसन्निमणुस्सेहितो उववज्जंति असंखेज्जवासाउयसन्निमणुस्सहिंतो ही भेद है कि यहां वह सातिरेक सागरोपम से किया गया है। यावत् नववे गममें भव की अपेक्षा जघन्य द्विभव ग्रहण रूप है और उत्कृष्ट ठिभव ग्रहण रूप है। काल की अपेक्षा से यह जघन्य से पूर्वोक्त जैसा है और उत्कृष्ट से चार करोड़ पूर्व अधिक चार सातिरेक सागरोपम रूप है, इतने काल तक वह तिर्यग्गतिका और असुरकुमार गति का सेवन करता है और इतने ही काल तक वह उसं गति में गमना गमन करता है। ऐसा यह पर्याप्त संख्यांत वर्षायुष्क संज्ञी पञ्चेन्द्रियतिर्यग्योनिकका नौवांगम है।सू२। એટલેજ ભેદ છે કે અહિયાં તે સાતિરેક સાગરેપમ કહેલ છે આ ભવની અપેક્ષાથી બે ભવ ગ્રહણ રૂપ છે. તથા કાળની અપેક્ષાએ આ જઘન્યથી પહેલા કહ્યા પ્રમાણે જ છે. અને ઉત્કૃષ્ટથી સાતિરેક સાગરોપમ રૂપ છે. એટલા કાળ સુધી તે તિય"ચ ગતિનું અને અસુરકુમાર ગતિનું સેવન કરે છે. અને એટલા જ કાળ સુધી તે એ ગતિમાં ગમના ગમન કરે છે. આ પ્રમાણે આ પર્યાપ્ત સંખ્યાત વર્ષની આયુષ્યવાળા સંજ્ઞી પંચેન્દ્રિય તિર્યંચ નિકે નવમે ગમ કહ્યો છે સૂ. રા
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy