SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ બુદ્ધ भगवती चत्तारि लेस्साओ अज्झवसाणा पसत्था णो अपसत्था सेसं तं 'चैव संवेहो सातिरेगेण सागरोवमेण कायव्वो ॥सू० २॥ " .... छाया - यदि संख्येयवर्पायुष्कसं झिपञ्चेन्द्रियतिर्यग्योनिकेभ्य उत्पद्यन्ते कि जलचरेभ्य उत्पद्यन्ते स्थलचरेभ्य उत्सयन्ते खेचरेभ्य उत्पद्यन्ते एवं यावत् पर्याप्त संख्येयवर्षायुकसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकः खलु भदन्त ! यो भन्यो, सुरकुमारे पूत्पत्तुम् स खल भदन्त । कियत्कालस्थितिकेपूत्पद्येत गौतम 1 जघन्येन दशवर्षसहस्रस्थितिकेषु उत्कर्षेण सातिरेकसागरोपमस्थिति के पूत्पद्येत । ते खल जीवा एकसमयेन कियन्त उत्पद्यन्ते एतेषां रत्नप्रभा पृथिवीगमसदृशाः नत्र गमका सेतव्याः, नवरं यदाऽऽत्मना जघन्यकालस्थितिको भवति तदा - त्रिष्वपि गमकेषु इदं नानात्वम्, चतस्रो लेश्याः, अध्यवसानानि प्रशस्तानि नोऽमशस्तानि शेष तदेव संवेधः सातिरेकेण सागरोपमेण कर्तव्यः ||०२|| } 1. टीका- 'जइ संखेज्जवासाउयसन्निपचिदियतिरिक्खजोणिएहिंतो उववज्जं ति' यदि संख्यातवर्षायुष्कसंशिपञ्चेन्द्रिय तिर्यग्योनिकेभ्य उत्पद्यन्ते अरकुमारेषु तदा - किं जलचरेहितो थळचरेहिंतो, खद्दचरेहिंतो उववज्र्ज्जति' किं जळचरेभ्य इस क्रम से असंख्यात वर्षायुष्क संज्ञी पञ्चेन्द्रिय तिर्यश्चों का असुरकुमारों में उत्पाद दिखलाया - अब संख्यातवर्षायुष्क संज्ञीपञ्चेन्द्रिय तिर्यश्चों का असुरकुमरों में उत्पाद आदि दिखाने के लिये सूत्रकार"जइ संखेज्जवासाज्यसन्नि' इस सूत्र का कथन करते हैं - 'जइ संखेजेवासाज्य सन्नि पंचिदियतिरिक्खजोणिएहितो' - इत्यादि । टीकार्य - हे भदन्त | यदि संख्यात वर्ष की आयुवाले संज्ञी पञ्चेन्द्रिय तिर्यश्वयोनिक जीवों में से आकर जीव असुरकुमारों में उत्पन्न होते कुरु 1 આ ક્રમથી આસખ્યત વર્ષની આયુષ્યવાળા સની પચેન્દ્રિય તિય ચાનુ અસુરકુમારામાં ઉત્પાદ વિગેરે ખનાવીને સૂત્રકાર નીચે પ્રમાણે–સ'જ્ઞી પંચેન્દ્રિય તિય "ચાનું અસુરકુમારેમાં ઉત્પત વિગેરે ખતાવવા નીચે પ્રમાણેના સૂત્રપાઠ ४हे छे–'जइ संखेज्जवासाउयत्र न्निपचिदियतिरिक्खजोणिपतिो' त्यिाहि ટીકાથ—હૈ ભગવત્ જો સખ્યાત વર્ષની આયુષ્યવાળા સન્ની પૉંચેન્દ્રિય તિય ચ ચેાનિવાળા જીવામાંથી આવીને જીવ અસુરકુમારેશમાં ઉત્પન્ન થાય છે. તે શું તેઓ જલચરામાંથી આવીને ઉત્પન્ન થાય છે ? કે સ્થળચામાથી
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy