SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०२४ उ.२ सू०१ असुरकुमारदेवस्योत्पादादिकम् ५७३ स्थितिय देव जघ योत्कृष्टाभ्यं त्रिपल्योपमात्मकोऽनुबन्धो भवति कायसंवेधातु मादेशेन भवद्वयग्रहणरूपः पूर्ववदेव कालापेक्षया कायसंवेधे वैलक्षण्यं - प्रथमगमतृतीयगमयोस्तदेव दर्शयति 'कालादेसेणं जहन्नेणं छप्पलिओवमाई' कालादेशे जघन्येन पटूाल्योपमानि 'उक्कोसेण वि छप्पलि ओवमाई' उत्कर्षणाऽपि षट्पल्पोपमानि, कायसंवेधः कालादेशेन जघन्योत्कृष्टाभ्यां पटपल्योपमात्मको भवति पूर्वप्रकरणे तु कायसंवेधः कालादेशेन जघन्येन दशवर्षमहस्राधिकसातिरेकपूर्वकोटिरूपः कथित इति भात्यु भयगमयो लक्षण्यमिति 'एमइयं०' एतावत्कालपर्यन्तं तियः गतिमसुरकुमारगतिं च सेवेत तथा एतावत्कालपयन्तं तिर्यग्गतो असुरकुमारगती च' गमनागमने कुर्यादिति। 'सेसं तं चे' शेपं तदेव-स्थित्यनुबन्धकायसंवेधातिरिक्तं सर्व पूर्ववदेव प्रथमगमवदेव ज्ञातव्यम् । इति तृतीयो गमः ३ । अथ चतुर्थगममाहसों चा अप्पणा' इत्यादि, 'सोचेव अप्पणा जहन्नकालट्ठिाओ जाओ' स एव आत्मना जघन्यकालस्थितिको जाता, सोऽसंख्यातवर्षायु कसंज्ञिपञ्चेन्द्रियतिर्यग्नोनिको जीवा भयकी अपेक्षा भवव्यग्रहण रूप है और काल की अपेक्षा वह ज बन्य से ६ पल्योपम रूप और उत्कृष्ट से भी ६ पल्योपम रूप है, पूर्वगम में तो कायसंवेध काल की अपेक्षा जघन्य से दश हजार वर्ष अधिक सातिरेक पूर्वकोटि रूप कहा गया है, इस प्रकार वह जीव इतने काल तक तिर्यग्गति और असुरकुमारगति का सेवन करता है और इतने ही कालतक वह उसमें गमनागमन करता है। 'सेसं त चेव' इस प्रकार स्थिति अनुबन्ध और कायसंवेव के अतिरिक्त और सब कथन प्रथम गम जैसे ही जानना चाहिये। ऐसा यह तृतीय गम है। ___चतुर्थगम इस प्रकार से हैं-'सो चेव अपणा जहन्नकालटिइओ जाओ' यदि वह असंख्यात वर्ष की आयु वाला संज्ञो पञ्चेन्द्रियतिर्यग्यो ગ્રહણ રૂપ છે. અને કાળની અપેક્ષાથી તે જઘન્યથી ૬ છ પપમ રૂપ અને ઉત્કૃષ્ટથી પણ ૬ ૭ પલ્યોપમ રૂપ છે. પહેલાના ગમમાં કાયસ વેધ કાળની અપેક્ષાએ જઘન્યથી સાતિરેક ૧૦ દસ હજાર વર્ષ અધિક પૂર્વકેટિ રૂપ કહેલ છે. આ રીતે તે જીવ આટલા કાળ સુધી તિર્ય ચગતિ અને અસુરકુમાર ગતિનું સેવન કરે છે. અને એટલા જ કાળ સુધી તે તેમાં ગામનાગમન કરે छे 'सेसं तं चेव' मा शत स्थिति भनुम भने यस वध शिवायनु બાકીનું તમામ કથન પહેલા ગામમાં કહ્યા પ્રમાણે જ સમજવું આ પ્રમાણે આ ત્રીજે ગમ છે. वे याथा गमनु थन वामां आवे छे-सो पेव अप्पणा जहन्नका. लढिइओ जाओ'ने त मसात वर्षनी आयुष्यवाणी सज्ञी पयन्द्रिय तिय"
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy