SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका शे०२४ उ.२ सू०१ असुरकुमारदेवस्योत्पादादिकम् ५७१ उत्कृष्टतः दशवर्ष पद्दत्राधिकत्रिपल्योपमात्मिका, एतावन्तमेत्र काल निर्यग्गतिम् असुरकुमारगति च सेवेत एतावन्तमेत्र कालं तिर्यग्गतौ असुरकुपारगतौ च गमनागमने कुर्यात् । इत्येवं प्रथमगमवत् इहापि सर्वो विचारः करणीयः, 'नवरं असुरकुमारट्टिई संवेहं च जाणेज्जा' नवरम् - केवलम् असुरकुरा स्प स्थिर्नि कायसंवेधं च जानीयात् - तदेतत् इति द्वितीयो गमः २ । अथ तृतीयगमं प्रस्तुवन् आह- 'सो चेव उक्कोसकाल' इत्यादि, 'सो चेन उक्कोसकालट्ठिएसु उपवन्नो' स एव असंख्यातवर्षायुष्कसंज्ञपञ्चेन्द्रियतिर्यग्योनिकजीवो यदि उत्कृष्टकालस्थिति · कासुरकुमारेषु उत्पन्नो भवेत् तदा - 'जहन्नेणं तिपलियोचमडिएस उक्को सेण वि - अर्थात् इतने ६ 'ल तक वह असंख्यान वर्षायुष्क संज्ञी पञ्चेन्द्रिय तिर्य ग्योनिक जीव । यश्च गति का और असुरकुमार गति का सेवन करता है और इतने ही काल तक वह उसमें गमनागमन करता है । इस प्रकार से प्रथम गम के जसे यहां पर भी सब विचार करणीय है, पर यहां पर असुरकुमार की स्थिति और संवेध कहना चाहिये । इस प्रकार से यह द्वितीय गम है । अथ तृतीयगम प्रकट करने के लिये सूत्रकार कहते हैं - 'सो चेव उक्कोसका उबचनो' इसमें प्रभु से गौतम ने ऐसा पूजा हैहे भदन्त | वही असंख्यात वर्ष की आयुवाला संज्ञी पञ्चेन्द्रियतिर्यग्योनिक जीव यदि स्कृष्ट काल की स्थितिवाले असुरकुमारों में उत्पन्न होने के योग्य है तो वह कितने काल की स्थितिवाले असुरकुमारों में उत्पन्न होता है ? इसके उत्तर में प्रभु गौतम से कहते हैं - हे गौतम ! 'जहन्नेणं तिपलिओ मट्टिए उक्कोसेणं वि तिपलि भोवमहिरसु અસખ્યાત વર્ષની આયુષ્યવાળા સની પચેન્દ્રિય તિય ચ ચેાનિવાળા જીવ તિય ચ ગતિનું અને અસુરકુમાર ગતિનું સેવન કરે છે, અને એટલા જ કાળ સુધી તે તેમાં ગમનાગમન કરે છે. આ રીતે પહેલા ગમ પ્રમાણે અહિયાં પણ તમામ વિચાર કરવાના છે અને અહિયાં અસુરકુમારની સ્થિતિ અને સંવેધા કહેવા જોઈએ આ રીતે આ બીજો ગમ કહ્યો છે. हवेत्रीले गभ प्रगट १२वा भोटे सूत्र हे छे है- 'सो चेत्र उक्कोकालट्ठिएसु उबवन्नो' आम जन स्वाभीये असुने मे पूछेહે ભગવન્ અસખ્યાત વર્ષની આયુષ્યવાળે સન્ની પંચેન્દ્રિય તિય ચયાનિ વાળા એવા તે જીવ જો ઉત્કૃષ્ટ કાળની સ્થિતિવાળા અસુર કુમારામાં ઉત્પન્ન થાને ચેાગ્ય હોય તે તે કેટલા કાળની સ્થિતિ વાળા અસુરકુમારેશમાં ઉત્પન્ન થાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને કહે છે કે-હે ગૌતમ ! 'जहन्नेणं ति पलिओ मट्ठिइएस उववज्जेज्जा' ते भवत्यथी नयु यस्योपभनी
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy