SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२४ उ.२ १०१ असुरकुमारदेवस्योत्पादादिकम् ५५१ सो चेव अप्पणा उक्कोसकालट्टिइओ जाओ, सो चेव पढमगमगो भाणियव्यो । नवरं ठिई जहन्नेणं तिन्नि पलिओवमाई, उक्कोलेण वि तिन्नि पलिओवमाइं। एवं अणुबंधो वि, कालादेखणं जहन्नेणं तिन्नि पलिओक्माइं दसहि वाससहरूसेहि अमहियाई उवकोसेणं छप्पलिओवमाई एवइयं जाव करेजा।७। सो चेव जहन्नकालहिइएसु उववन्नो एल चेव वत्तव्वया। णवरं असुरकुमारट्टिई संवेहं च जायेजा।८। सो चेव उक्कोसकालठिइएसु उववन्नो जहन्नेणं तिपलिओवम उक्कोलेण वि तिपलिओवम० एस चेव वत्तव्वया, णवरं कालादेसेणं जहन्नेणं छप्पलिओवमाई, उक्कोसेणं वि छप्पलिओवमाई, एवइयं जाव करेज्जा ॥९॥सू०१॥ ___ छाया--राजगृहे यावदेवमवादीत् अमुरकुमारा: खल्ल भदन्त ! कुत उत्पधन्ते कि नैरयिकेभ्य उत्पधन्ते तिर्यग्मनुष्य देवेभ्य उत्पद्यन्ते ? गौतम ! नो नैरयिकेन्य उत्पद्यन्ते तिर्यग्योनिकेभ्य उत्पद्यन्ते मनुष्येभ्य उत्पधन्से नो देवेभ्य उत्पद्यन्ते एवं यथैव नैरयिकोद्देशके यावत् । पर्याप्तासंक्षिपञ्चेन्द्रियतिर्यग्योनिका खलु भदन्त ! यो भव्योऽमुरकुमारेपूत्पत्तुम् , स खल्ल भदन्त ! कियत्कालस्थितिकेषु उत्पधेत ? गौतम ! जघन्येन दशवर्ष सहस्र स्थितिकेषु उत्कर्षण पल्योपमस्यासंख्येयभागस्थितिकेषु उत्पधेत । ते खल्ल जीवा एकसमयेन कियन्त उत्पयन्ते एवं रत्नप्रभागमसदृशा नवापि गमा भणितव्याः । नवरं यदा आत्मना जघन्यकालस्थितिको भवति तदा अध्यवसानानि प्रशस्तानि नो अपशरतानि । त्रिष्वपि गमकेषु अवशेष तदेव ९ । यदि संज्ञिपश्चेन्द्रियतिर्यग्योनिकेभ्य उत्पद्यन्ते कि संख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतियंग्योनिकेभ उत्पधन्ते असंख्येयवी. युष्कसंक्षिपञ्चेन्द्रियतिर्यग्योनिकेभ्य उत्पद्यन्ते ? गौतम! संख्येयवर्पायुष्कसंज्ञिपश्चे न्द्रियतिर्यग्योनिकेभ्य उत्पद्यन्ते असंख्पेयर्पायुष्कसंक्षिपञ्चेन्द्रियतिर्यग्योनिकेन्य उत्पचन्ते। असंख्येयवर्षीयुष्कसंक्षिपञ्चन्द्रियतिर्यग्योनिकः खलु भदन्त ! यो भन्योऽसुरकुमारेपुत्पत्तुम् स खल भदन्त ! कियत्कालस्थितिकेषु उत्पधेत ? गौतम ! जघन्येन दशवर्ष सहस्रस्थितिकेषु उत्पचेत उत्कर्षेण त्रिपल्योपमस्थितिकेपूत्पधेत ।
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy