SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श०२४ उ.१ सू०८ श० पष्ठपृथ्वीगतजीवानामुदिकम् ५२७ त्यनुवन्धैरतिरिक्त संहननादिक सर्व भवादेशपर्यवसानम् तदेव-रत्नप्रभागमवदेव द्रष्टयामति । 'कालादेसेणं जहन्नेणं सागरोवमं वास हुत्तमाहियं कालादेशेनकालापेक्षया जघन्येन सागरोपमं वर्ष पृथक्त्वाभ्यधिाम. 'उक्कोसेणं वारससागरोवमाइ उत्कर्षेण द्वादशसागरोपमाणि, 'चउहिं पुन्चकोडीहिं अमहियाई चतसृभिः पूर्वकोटिभिरभ्यधिकानि एवयं जाव करेजा' एतावन्तं यावत्कुर्यात् एतावन्तं कालं मनुष्यगति नारकगतिं च सेवेत तथा एतावन्तमेव कालं मनुष्यगतौ नारकगतोच गमनागमने कुर्यादिति । एवं एसा ओहिएम तिमु गमएसु मणुसस्सलद्धी' एवमेषा औषिकेषु 'ओहिओ ओहिएमु १ ओहिओ जहन्नहिइएस२ आहिओ उक्कोसहिएएसु३, तथहि औधिक औषिकेषु १ औधिक जघन्यस्थितिकेषु २ औधिक औधिकोस्कृष्टस्थितिकेषु३ उत्पधेत एते औधिकास्त्रयो गमाः, एतेषु त्रिषु गमकेषु मनुष्यस्य लब्धिः-परिमाणसंहननादीनां प्राप्तिः। 'णाण नेरइयठिई कालादेसण सवेहं च जाणेज्जा' नानात्वं नैरपिकस्थिति काला कथन संहनन आदि सम्बन्धी भवादेश तक का रत्नप्रभा सम्बन्धी गम के जैसा जानना चाहिये, 'कालादेसेणं जहन्नेणं सागरोचमं वासपुहत्तमन्महियं काल की अपेक्षा वह मनुष्य जघन्य से वर्ष पृथक्त्व अधिक एक सागरोपम तक और उत्कृष्ट से 'बारससागरोवमाई चाहिं पुन्च. कोडिहिं अभहियाई चार पूर्वकोटि अधिक चारह सागरोपम तक उस मनुष्य गति का और नरक गति का सेवन करता है और इतने ही काल तक वह उनमें गमनागमन करता है, १ 'एवं एसा ओहिः एसु ति गमएसु मणुमस्स लद्वी' इस प्रकार औधिक में, औधिक जघन्य स्थिति वालो में और औधिक उत्कृष्ट स्थिति वालो में इन औधिक तीनों गमों में-प्रथम द्वितीय तृतीय मनुष्य की यह अनन्तरोक्त लब्धि-परिमाण संहनन आदि की प्राप्ति रूप वक्त व्यता कह लेनी चाहिये, 'णाणत्तं नेरहयहिद कालादेसेणं संवेहं च તમામ કથન સંહનન વિગેરે સંબધી ભવાદેશ સુધીનું રત્નપ્રભાના ગામમાં । प्रभानु छे. तेभ समन. 'कालादेसेणं जहन्नेणं सागरोवम वासपुहुत्तमाहिय' नी अपेक्षाथी ते मनुष्य धन्यथा १५ पृथत्व मधि3 सागराम सुपी अ gorथी 'ब रससागरावमाई चाहिं पुव्यकोडीहिं अमहियाइ" यार पूरिमधि: भार सागरेशपम सुधी ते मनुष्य गतिर्नु અને નરક ગતિનું સેવન કરે છે. અને એટલા જ કાળ સુધી તે તેમાં ગમनागमन रे छे एवं एसा ओहिएसु तिसु गमएसु मणुसस्स लद्धी' से शत ઔધિક વિકમાં, ઔધિક જઘન્ય સ્થિતિ વાળાઓમાં અને ઔધિક ઉકૃષ્ટ સ્થિતિ વાળાઓમાં આ ત્રણે ગમેમાં મનુષ્યની તે અનન્ત તલબ્ધી, પરિभाय सहनन विगेरेनी प्राप्ति ३५ थान री देवु नये. 'णाणत्तं नेरदयदिई कालादेसेणं संवेह च जाणेज्जा' ५२'तु विशेष पाछे 8-३२यिनी
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy