SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ भगवतीले हियाइं एवइयं कालं सेवेज्जा एवइयं कालं गइरागई करेज्जा७-८-९॥ सेवं भंते ! सेवं भंते! ति जाव विहग्इ ॥सू० ८॥ चउवीसइमे सए पढमो उद्देसो समत्तो ॥२४-२॥ . छाया-पर्याप्तसंख्येयवर्षायुष्कसंज्ञिमनुष्या खल भदन्त ! यो भव्यः शर्क: रामभायाः पृथिव्याः नैरयिके पूत्पत्तुम् स खलु भदन्त ! कियकालस्थिति के पूस्पोत ? गौतम ! जघन्येन सागरोपमंस्थितिकेषु उत्कर्षेण त्रिप्तागरोपमस्थिति केषत्पचेत । ते खलु भदन्त ! जीवा एकसमयेन कियन्त उत्पद्यन्ते स एव रत्न. भभापृथिवीगमको नेतव्यः । नवरं शरीरावगाहना जघन्येन रत्निपृथक्त्वम् उत्क र्षेण पञ्चधनुः शनानि । स्थितिर्जघन्येन वर्ष पृथकत्वम् उत्कण पूर्वकोटिः, एव मनुबन्धोऽपि, शेषं तदेव यावद्भवादेशइति, कालादेशेन जघन्येन सागरोपमं वर्षपृथक्त्वाऽभ्यधिकम् उत्कर्षेण द्वादशसागरोपमाणि चतसृमिः पूर्वकोटिभिरभ्यधिकानि, एतावन्तं यवत्कुर्यात् । एवमेपा औधिकेपु त्रिषु गमकेषु मनुष्यलब्धिः । नानात्वं नरविक्रस्थिति कालादेशेन संवेधं च जानीयात् १-२-३ । स एवात्मना जघन्यस्थितिको जातः, तस्यापि त्रिष्वपि गमकेषु एषैव लब्धिः । नवरं शरीरावगाहना जघन्येन रनिपृथक्त्वम् उत्कर्षेणापि रत्निपृथक्त्वम्, स्पितिर्जघ न्येन वर्षपृथक्त्वम् उत्कर्षे णाऽपि वर्षपृथक्यम् एवमनुबन्धोऽपि । शेष यथा औधिकानाम्-संवेधः सर्वः-उपयुज्य भणितव्यः ४-५-६। स एव आत्मना उत्कर्ष कालस्थितिको जातः, तस्याशी विष्वपि गमकेपु इदं नानात्वम् शरीरावगाहना जघन्येन पञ्चधनुःशतानि उत्कणाऽपि पश्चधनुःशतानि, स्थितिर्जधन्येन पूर्वकोटि: उत्कर्षेणाऽपि पूर्वकोटिः, एवमनुबन्धोऽपि, शेष यथा प्रथमगके नवरं नैरयिकस्थिति च कायसंवेधं च जानीयात् ७-८-९ ! एवं यावत् षष्ठपृथिवी ति नवरं तृतीयात: आरभ्य एकैकं संहननं परिहीयते यथैव तिर्यग्योनिकानाम् कालादेशोऽपि तथैव नवरं मनुष्यस्य स्थिति भणितव्या । पर्याप्तसंख्येयवर्षीयुष्कसंक्षिमनुष्यः खलु भदन्त ! यो भव्योऽधः सप्तम्याः नैरयिकपूत्पत्तुम्, स खलु भदन्त ! कियत्कालस्थितिकेधूत्पद्येत ? गौतम ! जघन्येन द्वाविंशतिसागरोपमस्थितिकेषु उत्कर्षेण त्रयस्त्रिंशत्सागरोपमस्थितिकेयूत्पद्यत । ते खल्ल भदन्त ! जीवा एकसमयेन कियन्त उत्पद्यन्ते ? अवशेषः स एव शर्करापभापृथिवीगमको नेतन्या । नवरं प्रथम संहननम्, स्त्रीवेदका नोत्पद्यन्ते शेषं तदेव यावदनुबन्ध इति, भवादेशेन द्वे भवग्रहणे कालादेशेन जघन्येन द्वाविंशतिः सागरोपमाणि वर्ष पृथक्वाधिकानि उत्कर्षेग त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटरऽभ्यधिकानि एतावन्त
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy