SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ भगवती एतावद्यावत्कुर्यात् || स एवोत्कर्षकालस्थि के पपन्नः ०, एष एव गमकः । नवरं कालादेशेन जघन्येन सागसेपमम् मासपृथक्त्वाभ्यधिकम् उत्कर्षेण चत्वारि सागरोपमाणि चतुर्भिर्मासपृथक्त्वैरभ्यधिकानि, एतावन्तं यावत्कुर्यात् । ६ । स एवामनोत्कर्ष कालस्थितिको जातः स एव प्रथमगमको नेतव्यः । नवरं शरीरावगाहना जघन्येन पश्ञ्च धनुः शतानि उत्कर्पेणापि पश्चधनुः शतानि, स्थितिर्जघन्येन पूर्वकोटिः, उत्कर्षेणापि पूर्वकोटि । एवमनुबन्धोऽपि कालादेशेन जघन्येन पूर्वको टिर्दशभिर्वपसह सैरभ्यधिका, उत्कर्षेण चत्वारि सागरोपमाणि चतसृभिः पूर्वकोटिभिरभ्यधिकानि, एतावन्तं कालं यावत्कुर्यात् ॥७॥ स एव जघन्यकालस्थिति केषूपपन्नः सैव सप्तमगमवक्तव्यता | नवरं काल। देशेन जघन्येन पूर्वकोटि दशभिर्वर्षसहस्त्रैरभ्यधिका, उत्कर्षेण चतस्रः पूर्वकोटयः चत्वारिंशता वर्षसहस्रै' रपधिका, एतावन्तं कालं यावत्कुर्यात् |८| स एव उत्कृष्टकालस्थितिकेषूपपन्नः० सैंत्र सप्तमगमकवक्तव्यता | नवरं कालादेशेन जघन्येन सागरोपमम् पूर्वकोटयभ्यधिकम्, उत्कर्षेण चत्वारि सागरोपमाणि चतसृभिः पूर्व कोटिभिरभ्यधिकानि, एतावन्तं कालं सेवेत एतावन्तं कालं यावत्कुर्यात् ॥९॥ ०७ ॥ टीका- 'जइ मणुस्सेहिंतो उववज्जंति' यदि मनुष्येभ्य उत्पद्यन्ते ते नारकजीवाः यदि मनुष्यगतित आगत्य उत्पद्यन्ते तदा किं सन्निमणुस्सेर्हितो उववज्र्ज्जति असन्नि मणुस्सेदितो उववज्जंति' किं संज्ञिमनुष्येभ्य आगत्य उत्पद्यन्ते अथवा असंज्ञिमनुष्येभ्य आगत्य नरकगतौ उत्पद्यन्ते ? इति प्रश्नः । भगवानाह - 'गोयमा' इत्यादि, अब सूत्रकार मनुष्याधिकार के उपर सूत्रों को कहते हैं - 'जह मस्से हिंतो०' इत्यादि ४९२ " टीकार्थ- गौतम प्रभु से अब ऐसा पूछते हैं- 'जइ मणुस्से हितो उववज्जं ति०' हे भदन्त ! वे नारक जीव यदि मनुष्य गति से आकरके उत्पन्न होते हैं तो 'किं सन्नि मणुस्सेहिंतो उववज्र्ज्जति असन्नि मणुस्सेहिंतोο" क्या वे संज्ञि मनुष्यों से आकर के वहाँ उत्पन्न होते हैं या असंज्ञि मनुष्यों से आकर के वहां उत्पन्न होते हैं ? इसके उत्तर में हवे सूत्रार मनुष्याधिभर विषेना सूत्रो उडे छे - 'जइ मस्णुसेहिंता उववज्जं ति०' त्याहि 4 ટીકાથ—હવે ગૌતમ સ્વામી પ્રભુને એવુ' પૂછે છે કે-હે ભગવત્ તે નારક वो ले भनुष्य गतिभांथी भावाने उत्पन्न थाय छे, तो 'किं सन्निमणुस्से हिंतो उववज्जंति असन्निमणुस्सेहि' तो० ' शु' तेथे संज्ञी मनुष्याभांथी भावीने ત્યાં ઉત્પન થાય છે ? અથવા અસંજ્ઞી મનુષ્યામાંથી આવીને ત્યાં ઉત્પન્ન
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy