SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ . . . ४५० . भगवतीदने चतमिः पूर्वकोटिभिरब्यधिकानि 'एचइयं काल सेवेज्जा, एवयं कालं गइरागई फरेज्जा' एतावन्तं कालं स जीव तिर्यग्योनिनारकगति च सेवेत तथा तियग्गती नाकगतौ च एतावदेव कालपर्यन्तं गमनागमने कुर्यादिति सप्तमो गम:७। 'सो. चेव जहन्नकाहिइएस उपवन्नो' स एव उत्कृष्टकालस्थितिकपर्याप्तसंख्येय. वर्षायुष्कसंज्ञिपश्रेन्द्रियतिर्यग्योनिका, जघन्यकालस्थितिकरत्नप्रभापृथिवीसबधिनारके यदि उत्पनो भवेत् तदा-'जहन्नेणं दसवाससहस्सहिइएम जघन्येन दर्शसहस्रस्थितिकेषु नैरयि केषु 'उकोसेण वि दसवाससहस्सटिइएसु' उत्कर्षेणापि दशवर्षसहस्र स्थितिकेषु नैरयिकेषु 'उवाज्जेज्मा' उत्पधेत उत्पन्नो भवेत, हे भदन्त । यदि ते दीर्घायुष्काः संज्ञिपश्चेन्द्रियतिर्यग्मोनिकजीमाः जघन्यस्थितिकरत्नमभानारकेषु उत्पन्ना भवेयुः तदा जघन्येन उत्कृष्टतश्च दशवर्षसहस्रस्थितिकनाकेषु उत्पयन्ते इति, 'तेणं भंते ! जीवा' ते खलु भदन्त ! जीवा चार सागरोपम का उत्कृष्ट से है । इस प्रकार से वह जीव इतने कालतक तियेग्योनिक और नारक गति को सेवन करता है तथा तिय-- गति में और नरक गति में इतने ही काल तक वह गमनागमन करता रहता है । ऐसा यह सातवां गम है। . • आठवां गम इस प्रकार से है-'सो व जहनकालहिइएस्सु उववन्नो' वही उत्कृष्ट काल की स्थिति वाला पर्याप्त संख्यात वर्षायुष्क संज्ञी पंचेन्द्रिय तियंग्योनिक जीव यदि जघन्य कालकी स्थितिवाले रत्नप्रभा पृथिवी सम्बन्धी नैरथिक में उत्पन्न होने के योग्य है तो वह 'जहन्नेणं दसंबालसहसडिइएस्सु' जघन्य से दश हजार वर्ष की स्थिति वाले नैरयिकों खें उत्पन्न होता है, और उत्कृष्ट से भी दश हजार वर्ष की स्थिति वाले नैरयिमों में उत्पन्न होता है। अव गौतम प्रभु से इस પ્રવકેટી અધિક ચાર સાગરોપમ કાળ સુધીની ગતિનું સેવન કરે છે. અર્થાત્ આ રીતે તે જીવ આટલા કાળ સુધી તિર્યચનિકનું અને નારક ગતિનું સેવન કરે છે. તથા તિય ચ ગતિમાં અને નારક ગતિમાં તે એટલા જ કાળ સુધી ગમનાગમન કરતા રહે છે આ પ્રમાણે આ સાતમે ગમ છે. . वे सामा गमनु ४थन ४२वामा भावे छे. ते या प्रमाणे छ.-'मो चेव जहन्नकालदिइएसु उववन्नो' कृष्ट गनी स्थितिवाणी पर्यात सध्यात વર્ષની આયુષ્યવાળો સંજ્ઞી પંચેન્દ્રિય તિર્યંચ નીવાળે જીવ જે જઘન્ય કાળની સ્થિતિવાળા રત્નપ્રભા પૃથ્વીના નરકમાં ઉત્પન્ન થવાને ચગ્ય હોય તે a 'जहण्णेणं दखवाखसहस्सटिइएम्' धन्यथा इस १२ ना स्थितिवाणा નૈરયિકમાં ઉત્પન્ન થાય છે. અને ઉત્કૃષ્ટથી પણ દસ હજાર વર્ષની સ્થિતિ વાળા નૈરયિકોમાં ઉત્પન્ન થાય છે, હવે ગૌતમસ્વામી પ્રભુને આ પ્રમાણે પૂછે
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy