SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ - भगवतीस्त्रे पर्यन्तं च तिर्यग्गतौ नारकगतौ च गमनागमनं करोति ? इति प्रश्नः भगवानाह'गोयमा' हे गौतम ] 'भवादेसेण दो भवगाहणाई' भवादेशेन-भवमकारेण द्वे भवग्रहणे भवतः, एकस्मिन् भवे तिर्यग्योनिकस्तदनन्तरम् ततो मृत्वा नारक गतिरूपं द्वितीयं भवं प्राप्नोति, ततो नरकानिःसृत्यावश्यमेव संहितं लभते न पुनरसंज्ञित्वमतो भवद्वयमेव, इत्याशयेनैव कथितम्, 'दो भवग्गहणाई' इति । 'कालादेसेण कालादेशेन कालपकारेण कालत इत्यर्थः 'जहन्नेणं दसवासससह स्साई अंतोमुहुत्तमभहियाई' जघन्येन दशवर्षसहस्राणि अन्तर्मुहर्ताभ्यधिकानि - अन्तर्मुहाधिक दशसहस्र वर्षाणि 'उक्कोसेण वि दसवाससहस्साई अंतोमुहुतमन्भहियाई' उत्कृष्टतोऽपि दशवर्ष सहस्राणि अन्तर्मुहर्ताभ्यकानि 'एवइयं कालं सेवेज्जा' एतावत्कालम्-उपरोक्तपदर्शितकालं यावत् निर्यग्योनिकगति नारकगति च सेवेत तथा-'एचइयं कालं गइरागई करेजा' एतावन्तं कालं गत्यागतो कुर्यात् इति ५। 'जहन्नकाल दिइय पज्जत असन्निपंचिंदियतिरिक्खजोणिए णं भंते'. और आगमन करता रहता है ? इसके उत्तर में प्रभु गौतम से कहते हैं-'गोयमा!' हे गौतम ! वह 'भवादेसेणं दो भवगहणाई' भव की अपेक्षा वह दो भव ग्रहण तक गमनागमन करता है और 'काला देसेण' काल की अपेक्षा से 'जहन्नेणं दसवाससहस्साई अंतोमुहत्त मनभहियाई' वह जघन्य से अन्तमुहर्त अधिक दस हजार वर्ष तक गमनागमन करता है और उत्कृष्ट से भी 'दसवाससहस्साइं अंतोमुहत्तमन्भहियाई' अन्तमुहर्त अधिक दश हजार वर्ष तक गमनागमन करता है, उस-नरकगति और तियश्चगति का सेवन करता है अब गौतम प्रभु से ऐसा पूछते हैं-'जहन्नकालहिल्यपज्जत्त अप्सनि पंचिंदिय અને નરક ગતિમાં ગમન અને આગમન કરતા રહે છે? આ પ્રશ્નના ઉત્તરમાં गौतमस्वाभीम प्रभु 33- गोयमा! ७ गौतम! त 'भवादेसेण दोभवगाहणाई' भनी अपेक्षा.मे अप' सुधी गमना-गमन ४३ छे. भने 'काला सेणं' जना अपेक्षा 'जहणं दसवास सहस्साई अतोमुहुत्तममहियाई' ते જઘન્યથી અંતર્મુહૂર્વ અધિક દસ હજાર વર્ષ સુધી ગમનાગમન–અવરજવર परेछ मन थी ५ 'दसवाससहस्साई सतोमुत्तममहियाइ' म त - -હૂર્ત અધિક દસ હજાર વર્ષ સુધી ગમના ગમન-અવર જવર-કરે છે અર્થાત્ તે નરક ગતિ અને તિર્યંચ ગનિનું સેવન કરે છે. व गौतमस्वामी प्रसुने मे पूछे छे ।-'जहन्नकालट्टियपज्जत्त सन्नि पचिदियतिरिक्खजोणिए णं भते !' उससवन धन्य १७नी स्थितियाणा
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy