SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ भगवती पानाह-'गोयमा' हे गौतम ! 'भवादेसेणं दो भवग्गहणाई' भनादेशेन-भवापेक्षया द्वे भवग्रहणे भवद्वयमित्यर्थः, 'कालादेसेणं जहन्नेणं दसवाससहस्साई अंतोमुहत्तममहियाई' कालादेशेन-कालापेक्षया जघन्येन दशवर्प सहसाणि अन्तर्मुहत्ती भ्याधिकानि 'उक्कोसेणं पलिभोवयस्ल असंखेज्जइभार्ग पुन्य सोडियमहिय' उस्कर्षेण पल्योपमस्यासंख्यातभागं पूर्वकोटयभ्यधिकस् पूर्वकोश्यभ्यधिकं पल्योपमस्यासंख्येयभागमित्या, अयमाशयः-प्रथमभवे असंक्षिपश्चन्द्रियतियग्योनिको भवेद तथा द्वितीयभवे नारको भवेत् ततश्च नरकान्निसृत्य स पुनः असंदि पंचेन्द्रियतिर्यग्योनिको न भूत्वा अन्तररहितसंज्ञित्वमेवावश्यं पाप्नुयात् अतो भवा. पेक्षया भवद्वयस्य कायसंवेधो ज्ञातव्यः, तथा कालापेक्षया जघन्यः कायसंवेधा ७०-'गोयमा' हे गौतम ! 'भवादेसेणं दो भवरगहणाई' भयकी अपेक्षा से दो भवग्रहण और 'कालादेसेणं जहन्नेणं दसवाससहस्साई अंतोमुत्तमम्भहियाई, उक्कोसेणं पलिओवमस्स असंखेज्जहभागं पुठव. कोडिमाहियं एवइयं कालं सेवेज्जा एवयं कालं गहरागई करेज्जा' कालकी अपेक्षा जघन्यसे अन्तर्मुहूर्त अधिक दश हजार वर्ष तक तथा उत्कृष्टसे पूर्वकोटि अधिक पल्यापमके असंख्यातवें भाग तक उस गतिका सेवन करता है और इतने ही काल तक वह गमनागमन करता है, इस कथनका तात्पर्य ऐसा है-प्रथम भवमें वह जीव असंज्ञी पश्चेन्द्रिय तिर्यञ्च योनिक होता है, द्वितीय भवमें वह वहां मरकर नारक होती है, फिर वहांले भरकर वह पुनः असंज्ञी पञ्चेन्द्रिय तिर्यश्च योनिक नहीं होता है किन्तु संज्ञी पंचेन्द्रिय अवस्थाको ही वह प्राप्त करता है, २७ छ १ मा प्रशन उत्तरमा प्रभु ४ छ -'गायमा' गीतम! भवादे. सेणं दो भवगहणाइ' लवनी पेक्षा में स पड सुधा मन 'कालादेसेणं जहन्नेणं दस वासबहस्साई अंतोमुहुत्तमभहियाइ' उनकोसेणं पलिओवमरस हासंखेज्जइभागं पुत्वको डिममयं दवइयं कालं सेवेज्जा, एवइयं काल गइरागई ક્રિોકના કાળની અપેક્ષાએ જઘન્યરી અન્તર્મુહૂર્ત અપિક દસ હજાર વર્ષ સુધી તથા ઉત્કૃષ્ટથી પૂર્વકેટિ અધિક પલ્યોપમના અસંખ્યાતમાં ભાગ સુધી તે ગતિનું સેવન કરે છે અને એ ટલા જ સમય સુધી તે ગમનાગમન -અવર જવર કરે છે. આ કથનનું તાત્પર્ય એ છે કે-પહેલા ભવમાં તે જીવ અસંજ્ઞી પંચેન્દ્રિય તિર્યંચ નિમાં ઉત્પન્ન થાય છે. અને બીજા "ભવમાં તે ત્યાંથી મરીને નારક થાય છે, અને પાછે ત્યાંથી મરીને તે ફરીથી અંસરી પચેન્દ્રિય તિર્યચનિવાળે થતું નથી પણ સંજ્ઞી પંચેન્દ્રિયપણને
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy