SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ___ भगवती भावः१७। 'तेसि णं भंते !' तेषां खलु भदन्त ! जीवानाम् 'केवइया अज्झवसाणा • पन्नत्ता' कियन्ति अध्यवसानानि-अध्यवसायस्थानानि प्रज्ञप्तानि-कथितानीति अध्यवसानानि-आत्मपरिणामा इति प्रश्नः। भगवानाह-'गोयमा' हे गौतम ! 'असंखेज्जा अज्झवसाणा पन्नत्ता' असंख्येयानि अध्यत्रसानानि-अध्यवसायस्थानानि प्रज्ञप्तानीति । 'ते णं भंते !' तानि अध्यवसानानि खलु भदन्त ! 'कि पसस्था अपसत्था' किं प्रशस्तानि अपरास्तानि वा ? प्रशस्तानि-शोभनानि, अमशस्तानि-अशोभनानि इति मश्नः । भगानाह-भोयमा' हे गौतम | 'पसत्या वि अपसत्या वि' प्रशन्तानि-शोमनानि अपि, अपशतानि-अशोभनानि अपि, तेपामध्यवसानानि भवन्तीवि भारः१८ । 'से णं भंते !' स खलु भवन्त ! नारकजीव 'पज्जत्तीसशिपंचिंदियतिरिक्खजोणियत्ति' पर्याप्ताऽसंज्ञिएञ्चन्द्रियतिर्यग्योनिक इति 'कालओ' कालतः 'केवच्चिरं होई कियचिरं भवति हे भदन्त ! जीव: . प्र०--'तेसिणं भंते ! जीवाणं केवड्या अज्झवसाणा पन्नत्ता' हे भदन्त ! जन जीवों के कितने अध्ययसाय स्थान कहे गये हैं ? अध्यवसाय नाम आत्मपरिणामका है। उ०--'गोयमा ! असंखेज्जा अज्झवसाणा पन्नत्ता' हे गौतम ! उन जीवों के अध्यवसाय स्थान असंख्यात कहे गये हैं। - प्र०--'ते णं भंते। किं पसत्था अप्पसत्या' हे भदन्त ! वे अध्यवसाय स्थान क्या प्रशस्त होते हैं या अप्रशस्त होते हैं ? उ.-'गोयमा' हे गौतम ।' पसस्था वि अपसत्था वि वे प्रशस्त ___ भी होते हैं और अप्रशस्त भी होते हैं ॥१८॥ प्र०--'से णं भंते ! पज्जतअलनिपचिदियतिरिक्खजोणियत्ति कालओ केवच्चिरं होई' हे भदन्त ! वे जीव पर्याप्त असंज्ञी पञ्चेन्द्रिय पण्णत्ता' मग वान टम। मध्यवसाय-व्यवसायस्थानी सा छे १ આત્મ પરિણામેનું નામ અધ્યવસાય છે. __ महावीर प्रभुने। उत्तर-'गायमा ! असंखज्जा अज्झवसाणा पन्नत्ता' ગૌતમ! તે છાના અધ્યવસાયસ્થાને અસંખ્યાત કેહ્યા છે. ફરીથી ગૌતમ स्वामी प्रश्न रे छ-'ते णं भंते । कि पसत्था अप्पसस्था १७ अगवन् त અધ્યવસાય સ્થાને શું પ્રશસ્ત હોય છે ? અથવા અપ્રશરત હોય છે ? આ प्रश्नना उत्तरमा प्रभु ४९ छे ४-'गायमा ! ७ गौतम ! 'पसत्था वि अप्पसस्था वि' ते मध्यवसाय स्थान प्रशस्त छ, मन मप्रशस्तपy छे. १८ गौतम स्वामीना प्रश्न से गं भवे! पज्जत्ता असन्निपंचि दियतिरिक्खजाणियत्ति कालओ केवच्चिरं हैाइ' भगवन् पर्यात मसजी पायेन्द्रिय तिय ययानि
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy