SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२४ उ०१ सु०१ नैरयिकाणामुत्पादादिकद्वारनि० ३४५ समुत्पद्यन्ते किपिति पश्नाशयः । भगवानाह-गोयमा' इत्यादि, 'गोयमा!' हे गौतम ! नो एगिदियतिरिक्खजोणिएहितो उववज्जति' नो एकेन्द्रियतियोंनिकेभ्य आगत्य ते नारका नरके उत्पद्यन्ते 'नो वेइंदिप्रतिरिक्वजोणिएहितों उववजति नो द्वीन्द्रियतियायोनिकेश्य आगत्य उत्पद्यन्ते, 'नो ते इंदियतिरिक्खनोणिपहिलो उजवजवि नो त्रीन्द्रियतिर्यग्योनि केभ्य आपत्य उत्पद्यन्ते; 'यो चउरिदियतिरिक्खजोणिएहितो उपयजति नो चतुरिन्द्रियतिबग्योनिकेश्य ऑगत्य उत्पद्यन्ते, किन्तु 'पंचिंदियतिरिक्सजोगिएहितो उक्वज्जति' एञ्चेन्द्रियत्यिंग्योनिकेभ्य आगत्य उत्पद्यन्ते हे गौतम ! ये नारकाः नरके समुत्पद्यन्ते तिर्यग्योनिकेभ्य आगत्य ते एकेन्द्रियतिर्यग्योनिकेभ्य आपत्य नोत्पद्यन्ते, न वा द्वीन्द्रियेभ्यो न वा त्रीन्द्रियेभ्यो न वा चतुरिन्द्रियेभ्य आगत्य समुत्पद्यन्ते, किन्नु पञ्चेन्द्रियतिर्यग्योनिकेभ्य आगत्य उत्पद्यन्ते इत्युत्तराशय.। 'जइ पंचिंदियतिरिक्खनोणिएस्तिो उववज्जति' यदि पञ्चेन्द्रियतिर्यग्योनिके उत्पयन्ते, कि सनिपंचिदियतिरिखजोणिएहितो उबवन्नति, कि संज्ञिपश्चेन्द्रियतिर्यग्योनिकेभ्य उत्पद्यन्ते अथवा उ-'गोयमानो एगिदियतिरिक्ख जोणिएहितो उपवज्जति, यो बेइंदिय० णो तेइंदिय० णो चउरिदिय०, पंचिंदियतिरिक्खजोणिएहितो उपवज्जति' हे गौतम ! एकेन्द्रिय, दोहन्द्रिय, तेइन्द्रिय और चौइन्द्रिय तियश्चों से मरकर जीब सीधे नारक की पर्याय से उत्पन्न नहीं होते हैं, किन्तु पञ्चेन्द्रियतियञ्चों से मरकर ही जीव नारक की पर्याय से उत्पन्न होते हैं। प्र०--'जह पंचिंदियतिरिक्ख जोणिएहितो उववज्जति किं सन्नि पंचिंदियतिरिक्खजोणिएहितो उववज्जति, असंनिपंचिंदियतिक्खउव०' हे भदन्त ! यदि नैरयिक पञ्चेन्द्रिय तिर्यश्चों से मरकर सीधे उत्पन्न होते हैं, तो क्या वे संज्ञी पञ्चेन्द्रियतिर्यश्चों से उत्पन्न होते हैं या उत्तर-'गोयमा! णो एगिदियतिरिक्खजोणिएहिता उववति, णो बेई. दिय० णो तेइंदिय० को चउरि दिय० पंचिंदियतिरिक्खजोणिएहिता उववज्जति' ગૌતમ! એક ઈંદ્રિયવાળા બે ઇન્દ્રિયવાળા, ત્રણ ઇદ્રિયવાળા, અને ચાર ઈન્દ્ર થવાળા જી તિય એમ થી મરીને સીધા નારકની પર્યાયથી ઉત્પન્ન થતા નથી. પરંતુ પાંચ ઇન્દ્રિયવાળા જ તિયામાંથી મરીને નારકની પર્યાયથી ઉત્પન્ન થાય છે. प्रश्न-'जइ पंचि दियतिरिकखाएहि तो उववति कि संनिपचिंदियतिरिक्त जोणिएहिता उववजति, असन्नि पंचिंदियतिरि० उव० हे भगवन ने नया પંચેન્દ્રિય તિર્યચપણમાંથી મરીને સીધા ઉત્પન્ન થાય છે, તે શું તેઓ સી
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy