SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३४२ भगवती सूत्रे नो अपर्याप्तकेभ्य उत्पद्यन्ते । पर्याप्ताऽसंक्षिपञ्चेन्द्रिय तिर्यग्योनिकः खलु मदन्त ! यो भव्यो नैरयिकेषु उत्पत्तुप् स खलु भदन्त ! कतिपु पृथिवीषु उत्पद्येत १ गौतम ! एकस्यां रत्नमभायां पृथिव्यामुत्पद्येत पर्याप्ताऽसंज्ञिपञ्चेन्द्रिय तिर्यग्योनिकः खलु भदन्त | यो भन्यो रत्नम मायाः पृथिव्या नैरयिकेपूत्यत्तुम् स खलु भदन्त ! कियत्काल स्थिति के प्रत्पद्येत ? गौतम ! जघन्येन दशवर्षसहस्रस्थितिकेषु उत्कर्षेण परयोपमस्याऽसंख्येयभागस्थितिकेषु उत्पद्येत १ ॥०१॥ 1 टीका- 'रायगिहे जाव एवं वयासी' राजगृहे यावदेवम् अवादीत् भगवान समवस्सृतः परिषत् निर्गता, भगवता धर्मकथा कथिता, धर्मकयां श्रुत्वा परिपत् प्रतिगता । ततो गौतमस्त्रिविधया पर्युपासनया पर्युपासनां कुर्वाणः माज लिपुटो भगवन्तमेवमवादीत् । किमुक्तवान् तत्राह - 'नेरइया णं' इत्यादि, 'नेर इयाणं भवे !' नैरयिकाः खलु भदन्त ! 'कओहि उववज्जति' केभ्य उत्पद्यन्ते कस्मात् स्थानादागत्य सपना भवन्तीत्यर्थः किम्- 'नेरइए हिंतो उववज्र्ज्जति' अब चौवीसवें शतक में जीवों के उत्पात आदि बीस द्वारों को उतारते हुए सूत्रकार सर्वप्रथम उन्हें नैरयिकों में उतारते हैं'रायगिहे जाव एवं बधासी' - इत्यादि सूत्र - १ टीकार्थ - राजगृह नगर में यावाद द्वारा गृहीत पदों के अनुसार भगवान् का समवसरण हुआ, परिषदा अपने-अपने स्थान से निकली, भगवान् ने धर्मकथा कही, धर्मकथा को सुनकर परिषदा पीछे अपने स्थान पर चली गयी, इसके बाद त्रिविध पर्युपासना से भगवान् की उपासना करते हुए गौतम ने दोनों हाथ जोड़ कर प्रभु से इस प्रकार कहा- पूछा- णेरइया णं भंते । कभहितो उववज्जति' हे भदन्त ! नैरधिक किस स्थान से-गति से आकर के उत्पन्न होते हैं ? હવે ચાવીસ દંડકમાં રહેવાવાળા જીવાના ઉત્પત્તિ વિગેરે વીસ દ્વારોને કહેતા થકા સૂત્રકાર સૌથી પહેલાં તેને નૈયિકામાં કહે છે. 'रायगिहे जाव एवं वयासी' इत्यादि રીકા રાજગૃહ નગરમાં ભગવાનનુ` સમવસરણુ થયુ. પરિષદ પાત પાતાના સ્થાનથી ભગવાનને વંદના કરવા નગરની મહાર નીકળી ભગવાને તેમને ધમકથા કહી. ધમ કથા સાંભળીને પરિષદ પેત પેાતાને સ્થાને પાછી ગઈ તે પછી ભગવાનની પતુ`પાસના કરતા ગૌતમસ્વામીએ બન્ને હાથ लेडीने अलुने पूछयु - ' णेरइया णं भंते । कओहिता उववज्जंत्ति' हे लगवन् નારકીચેા–નરકમા રહેવાવાળા જીવા કયા સ્થાનથી—ગતિથીઆવીને ઉત્પન્ન થાય
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy