SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२३ नं. ५ माषपर्ण्यादिवनस्पत्युत्पादादिनि० ॥ अथ पञ्चमो वर्गः मारभ्यते ॥ चतुर्थ वर्ग निरूप्य क्रमप्राप्त पञ्चमवर्गम् निरूपयति तस्येदमादिमं सत्रम् - 'अह भवे । मासपन्नी' इत्यादि । ३३३ मूलम् -'अह भंते! मासपन्नी मुग्गपन्नी जीवग सरिसव करेणु काओली खीरकाओली भंगीणही किमिरासि भद्दमुत्था -णांगलीपओ य किण्हापउलपाढा हरेणुयालोहीणं एएसि णं जे जीवा मूलत्ताए० एवं एत्थ वि दस उद्देसगा निरवसेस आलुयवग्गसरिसा । एवं एत्थ वि पंचसु वि वग्गेसु पन्नासं उद्देगा भाणियव्वा । सव्वत्थ देवाण उववज्जति तिन्नि 'लेस्साओ । सेवं भंते! सेवं भंते । ति ॥ सु. ९॥ ॥ तेवीसइमे सए पंचमो वग्गो समत्तो ॥ २३५॥ ॥ तेवीसइमं सयं समत्तं ॥ छाया - अथ भदन्त ! माषपर्णी मुद्रपर्णी जीवकसर्षपकरेणुकाकोली- क्षीर काकोली भङ्गीणही कमिराशी भद्रमुस्ता लाङ्गली पयोदकृष्णा पउलकपाढाहरेणुकालोहीनाम् एतेषां खलु ये जीवाः मूलतया० एवमत्रापि दश उद्देशका निरखशेषम् आलुकवर्गसदृशाः । एवमत्रापि पञ्चस्वपि वर्गेषु पञ्चाशदुद्देशका भणितव्याः । सर्वत्र देवा नोत्पद्यन्ते तिस्रो लेश्याः, तदेवं भदन्त ! तदेवं भदन्त । इति ।०१। ॥ त्रयोविंशतितमे शतके पञ्चमो वर्गः समाप्तः ॥ ॥ त्रयोविंशतितमं शतकं समाप्तम् ॥ टीका - 'अह भंते ! अथ भदन्त ! 'मासपनी मुग्गपन्नी जीवगसरिसव करेणु य काओली खीरकाओली भंगिणहि किमिरासि भद्दमुत्था मंगलइ पओय पाँचवें वर्ग का प्रारंभ चतुर्थवर्ग का निरूपण करके अप सूत्रकार का पंचमवर्ग का निरूपण करते हैं - उसका यह 'अह भंते ! मासपन्नी' आदि सूत्र प्रथम પાંચમા વર્ગના પ્રારભ ચેાથા વર્ગનું નિરૂપણ કરીને હવે સૂત્રકાર ક્રમપ્રાપ્ત પાંચમા વર્ગનું नियालु रे हे-तेतु पहेतु सूत्र मा प्रभा छे- 'अह'भ' ते ! मासपन्नी' त्यिाहि
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy