SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ - - प्रमैयचन्द्रिका टीका श०२३ व.३ अवकादिवनस्पतिकायजीवोत्पत्यादिनि० -३२५ ॥ अथ तृतीयो वर्गः प्रारभ्यते ॥ लोहीपभृतिकसाधारणशरीरगदरवनस्पविभेद विषयकं द्वितीयवर्ग निरूप्य क्रमप्राप्तः अवककवकमभृतिसाधारणशरीरबादरचनस्पतिकायिकभेदविषयकस्तृतीयो वर्गों निरूप्यते अनेन संबन्धेनाऽऽयातस्य तृतीयवर्गस्येदमादिमं सूत्रम्-'अह भंते ! अवक कवक०' इत्यादि। मूलम्-'अह भंते! अवककवककुहुण कुंदक्खउव्वेह लियसफासज्जा छत्ता वंशाणियकुमाराणं एएसि णं जे जीवा मूलत्ताए वकमंति० एवं एत्थ वि मूलादीया दस उद्देसगा निरवसेसं जहा आलुवरगो. नवरं ओगाहणा तालवरगलरिसा सेसं तं चेव सेवं भंते! सेवं भंते ! ति ॥सू. १॥ ॥तेवीसइमे सए तइओ वग्गो लमत्तो ॥२३-३॥ ____ छाया-अथ भदन्त ! अवककवक कुहुणकुन्दरुष्कउव्वेहलियसफासज्जा छत्राचंशानिककुमाराणाम् एतेषां खलु मूलतया ये जीवा मूलतया अवक्रामन्ति० एवमत्रापि मूलादिका दश उद्देशका निरवशेष यथा आलकवर्गः, नवरम् अवगाहना तालवर्गसदृशी शेषं तदेव तदेवं भदन्त ! तदेव भदन्त ! इति ॥मू०१॥ ॥त्रयोविंशतितमे शतके तृतीयो वर्गः समाप्तः॥ टीका-'अह भंते ! अथ भदन्त ! 'अवक कवक कुहुण कुन्दरुक्कउव्वेहलियसफासज्जा छत्ता वंसानिककुमाराण' अवक कवक कुन्दरुष्क उन्चेहलिकसफासज्जा तीसरे धर्म का प्रारंभ लोही आदि साधारण शरीर घाली एवं पादर शरीरवाली वनसतियों के सम्बन्ध वाले द्वितीय वर्ग का निरूपण करके अब सूत्रकार क्रमप्राप्त अयककवा आदि साधारणशरीरपाले एवं चादरशरीरयाले वनस्पलिकाधिक के सम्बन्धबाले तृतीयवर्ग का निरूपण करते हैं इस ત્રીજા વર્ગને પ્રારંવાલેહી વિગેરે સાધારણ શરીરવાળી અને બાદર શરીરવાળી વનસ્પતિના સમ્બન્ધવાળા બીજા વર્ગનું નિરૂપણ કરીને હવે સૂત્રકાર કમથી આવેલ અવક -કવક વિગેરે સાધારણ શરીરવાળા અને બાદર શરીરવાળા વનસ્પતિકાયિકના સમ્બન્ધવાળા ત્રીજાવર્ગનું નિરૂપણ કરે છે, આ વર્ગનું સૌથી પહેલું સૂત્ર
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy