SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ 'भगवतीसूत्रे पागनामकश्चतुर्थों वर्ग!४, । 'मासवन्नी' मापपर्णी मुद्गपी मभृति वल्लीभेदविषयको- दशोद्देशात्मको मापपर्णी नामकः पञ्चमो वर्ग: ५ इति गाथार्थः। अथ प्रथमो वर्ग: मूलम्-'रायगिहे जाव एवं वयासी-अह भंते! आलय मूलग सिंगबेर हालिद रुरु कंडरिय जीरु छीरविराली किट्टी कंबूय कन्नुक्कडमहुपो वलई महुसिंगीणीरुहा सप्पसुगंधा. छिन्नरुहा बीयरुहाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस उद्देसगा कायना वंसवग्गसरिसा नवरं परिमाणं 'जहन्नणं एको वा दो वा तिन्नि वा उक्कोलेणं संखेज्जा वा असंखेज्जा वा अनंता वा उक्वज्जति । अवहारो गोयमा! ते णं अणंता लमये समये अवहीरमाणा २ अणंताहि उस्तप्पिणीहिं ओसप्पिणीहि एवइकालेणं अवहीरति नो चैव गं अवहरिया सिया ठिती जहन्नेण वि उक्कोसेण वि अंतोमुहत्तं सेसं तं चेव।सू.१॥ " ॥ तेईसइमे सए पढमो वग्गो मूलओ समतो॥ छाया-राजगृहे यावदेवमवादीत् अथ भदन्त ! आलुकमूळकशृङ्गवेर (चाक) हरिद्रारुरु कण्डरिक जीरक क्षीरविदारी किट्टी कम्बूक कन्जुक्कड मधुपोवलई मधुशङ्गी नीरुहासर्पसुगन्धाः छिन्नल्हावीजरहाणाम् एतेषां खल ये जीवाः मूलतया विक्रामन्ति एवं मूलादिका दश उद्देशकाः कर्तव्याः वंशवर्गसदृशाः नवरं परिमाण जघन्धेन एको वा द्वौ वा यो वा उत्कर्षेण संख्येया वा असंख्येया वा अनन्ता वा उपपद्यन्ते । अपहारो गौतम ! ते खल्लु अनन्ताः समये समये अपहियमाणा अपहियभाणाः अनन्ताभिरुत्सर्पिणीभिरवंसर्पिणीभिः एतावस्कालेन में दर्श उद्देशोदाला पाठा नाला चतुर्थवर्ग है। माषपर्णी, सुपर्णी आदि वल्लीरूप वनस्पति के सम्बन्ध में दश उद्देशोधाला नाषपर्णी नामका पांचवां वर्ग है इस प्रकार ले यह गाथा का अर्थ है। , વિગેરે વનસ્પતિના સંબંધમાં દસ ઉદેશાવાળા પાઠા નામને એ વર્ગ છે. ભાષપણું, સુગપણું વિગેરે વેલરૂપ વનસ્પતિના સંબંધમાં દશ ઉદ્દેશાઓ વાળે “માષપણું , નામને પાંચમો વર્ગ છે. આ પ્રમાણે આ ગાથાને अर्थ-थाय छः । . - -
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy