SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ - शे प्रमेयचन्द्रिका टीका श०२१ व. ७ हरितवनस्पतिजीवानामुत्पादादिकम् - २०५ इरितवनस्पतीनां खल्ल 'जे जीवा' ये जीवाः 'मूळत्तार' मूलतया - मूलरूपेण एतेषां मूलरूपेणेति पूर्वेणान्वयः । 'अवकामंति' अवक्रामन्ति समुत्पद्यन्ते इत्यर्थः ते णं जीवा कओहिंतो उवज्जंति' ते खलु जीवाः केभ्य: स्थानेभ्य आगत्यं उत्पद्यन्ते ' 'किं नेरइए हिंतो तिरिएहिंतो मणुस्सेर्द्वितो देवेहिनो वा' किं नैरयिकेभ्यस्तिर्य यो मनुष्येभ्यो देवेभ्यो वा इति प्रश्नः नैरयिकेभ्य आगत्य तिर्यग्भ्यो वा आगत्य मनुष्येभ्यो वा आगत्य समुत्पद्यन्ते अभ्ररुहादीनां मूलादितया समुत्पथ' माना जीवा देवेभ्य आगत्य नोत्पद्यन्ते इत्युत्तरम् । ' एवं ' एवम् अनेन प्रकारेण सर्वद्वाराणि आश्रित्य 'एत्थ वि' अत्रापि अवरुहादिशाकवनस्पतिविषयेऽपि 'दस. उद्देगा' दशउद्देशका मूलादिकाः सर्वेऽपि वक्तव्याः 'जव सग्गो' यथैव' वंश वर्ग स्तथैवायं सप्तमोऽरुवर्गेऽपि वाच्य इति । सू० १ ॥ ॥ इति श्री विश्वविख्यात - जगवल्लभ - प्रसिद्धवाचक- पञ्चदशभाषा' कलितललितकलापाला पकप विशुद्धगद्यपद्यनैकग्रन्थनिर्मापक, चादिमानमर्दक- श्री शाहू छत्रपति कोल्हापुरराजमदत्त''जैनाचार्य ' पदभूषित — कोल्हापुर राजगुरुबालब्रह्मचारि – जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री घासिकालवतिविरचितायां श्री "भगaatसूत्रस्य " प्रमेयचन्द्रिकाख्यायां व्याख्यायाम् एकविंशतितमशतके तमो वर्गः समाप्तः ॥ २१-७॥ जिस प्रकार से वंशवर्ग कहा गया, है, उसी प्रकार से यह सप्तम अभ्ररुहवर्ग भी कहना चाहिये || सू० १ || - जैनाचार्य जैनधर्म दिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवती सूत्र" की प्रमेयचन्द्रिका व्याख्याने एकवीसवें शतकका ॥ सप्तमवर्ग समाप्त ॥२१-७॥ - દશ ઉદેશાઓ સમજવા. જેથી જેવી રીતે ‘વશ' વાંસના વગ કહેલ છે એજ રીતે આ સાતમા અભ્રક્રૃહ વ પણ પશુ કહી લેવા પ્રાસ, ૧ા જૈનાચાય જૈનધમ દિવાકરપૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના એકવીસમા શતકના સાતમા વગ સમાસ ॥૧૭
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy