SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ - ___ भगवतीले. अंगुलपयक्त्वम्, एतद्भिन्नं सर्वं मूलोद्देशकवदेव, पुष्पोद्देशकेऽपि ज्ञातव्यम् । एक्से व पुष्पोद्देशकवदेव फलोद्देशको बीजोद्देशकश्चापि ज्ञातव्यः ॥सू० १॥ इति एकविंशतितमे शतके द्वितीयो वर्गः समाप्तः ॥ २१-२ ।। ॥ अथ तृतीयो वर्गः प्रारभ्यते ॥ द्वितीयवर्ग सोद्देशकं निरूप्य औपधिवनस्पतिजावीयावसीप्रभृतिकधान्य: विशेष निरूायितुं तृतीयवर्गों निरूप्यते, तदनेन संवन्धेन आयातस्य तृतीयवर्ग: स्येदमादिमं सूत्रम्-'अह भंते ! अयसी' इत्यादि ! - मूलम्-'अह भंते ! अयसी कुसुंभ, कोदवकंगूरालग तुवरी(वर) कोदूससणसरिसवमूलगवीयाणं एएसि णं जीवा. मूलत्ताए वकमंति, ते णं भंते! जीवा कओहिंतो उववजति एवं एत्थ वि मूलादिया दस उद्देसगा जहेव सालीगं निरवसेसंतहेव भाणियन्वं' ॥सू०१॥ . एगवीसइसए तइओ वग्गो समत्तो।।२१-३॥ ..छाया-अथ भदन्त ! अतमी कुसुम्भकोद्रवकंगुरालग तूबर (वरह) कोदसशणसपमूलबीजानाम् एतेषां खलु ये जीवा. मूलतया अवकामन्ति ते खलु भदन्त ! जीवाः कुत उत्पद्यते एवमत्रापि मूलादिका दशोदेशका यथैव शालीनां निरवशेष तथैव भणितव्याः ॥ मू०१ ।। एक विंशतिशत के तृतीयो वर्ग समाप्तः ॥२१-३॥ नौ अंगुल तक की कही गई है। इनके अतिरिक्त और सप कथन मूलोद्देशक के जैसा पुष्पोद्देशक में भी जानना चाहिये। इसी प्रकार से पुष्पोद्देशक. के जैले ही फलोद्देशक और बीजोद्देशक भी जानना चाहिये ॥५०१॥ ॥२१ वे शतक में द्वितीयवर्ग समाप्त-२१-२॥ ઉત્કૃષ્ટથી બે આંગળથી લને નવ આંગળ સુધીની કહી છે. આ શિવાયનું બાકીનું બધુ કથન મૂર્દેિશક પ્રમાણે પુષ્પદેશમાં પણ સમજવું એજ રીતે પુપેશિક પ્રમાણે જ ફળદ્દેશક અને બીજોદ્દેશક પણ સમજી લેવા પસના . . २१ मा Adhi मी प समात ॥ २१-२॥
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy