SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका शे० २० उ.१० सू० ४ नैरयिकाणां द्वादशादिसमर्जितत्वम् १९५ ' नुपियेण कथितम् तत् एवमेव सर्वथा सत्यमेवेति कथयित्वा गौतमो भवगन्तं वन्दते नमस्यति, वन्दिता नमस्थित्वा संस्मेन तपसा आत्यानं भावयन् विहरतीति भावः ॥५०॥ ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलिनललितकलापालापकपविशुद्धगधपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजपदत्त'जैनाचार्य' पदभूषित-कोल्हापुरराजगुरुवालब्रह्मवारि - जैनाचार्य - जैनधर्मदिवाकर -पूज्यश्री घासिलालप्रतिविरचितायां श्री "भग वतीसूत्रस्य" अमेयचन्द्रिकाख्यायां व्याख्यायायां विंशतितमशतके दसमो देशका समाप्तगा२०-१०॥ ॥ समाप्तश्च विंशतिशतकः ॥ कहकर गौतम ने प्रभु की वन्दना की, उन्हें नमस्कार किया और वन्दना नमस्कार कर फिर वे तप एवं संयम से आत्मा को भावित करते हुए अपने स्थान पर विराजमान होगये ॥१०४॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके वीसवें शतकका दसचा उद्देशक समाप्त ॥ २०-१०॥ ॥ इस प्रकार यह २० वां शतक समाप्त हुआ। સ્વામીએ પ્રભુને વંદના કરી નમસ્કાર કર્યા અને વંદના નમસ્કાર કરીને તે પછી તેઓ તપ અને સંયમથી પિતાના આત્માને ભાવિત કરતા થકા પિતાને સ્થાને બિરાજમાન થઈ ગયા છે સૂ૦ ૪. જૈનાચાર્ય જૈનધર્મદિવાકરપૂજ્યશ્રી વાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્રની પ્રમિયચન્દ્રિકા વ્યાખ્યાના વીસમા શતકને દસમે ઉદ્દેશક સમાસ પાર૦-૧ના આ પ્રમાણે આ ૨૦ વસમું શતક સમાપ્ત થયું.
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy