SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० २० उ.१० २० ४ नैरयिकाणां द्वादशादिसमर्जितत्वम् १६९ वा द्वाभ्यां वा त्रिभिर्वा उत्कर्षेण व्यशीतिकेन प्रवेशनकेन प्रविशन्ति ते खल नैरयिकाः नो चनुरशीविसममिताः २। ये खलु नैरयिकाः चतुरशीतिकेन अन्येन, च जघन्येन एकेन वा द्वाभ्यां वा निभिर्वा उत्कर्षेण ज्यशीतिकेन मवेशनकेन प्रविशन्ति ते खलु नैरयिका श्रशीत्या च नो चतुरशीत्यांचा समर्जिताः ३,। ये खलु नैरपिकाः अनेकैचतुरशीतिकः प्रवेशनकं पवित शन्ति ते खलु नैरयिकाः चतुरशीतिकैः समर्जिताः ४। ये खल्लु नैरयिका अनेकैचतुरशीतिकः अन्येन च जघन्येन एकेन वा यावदुत्कर्षेण व्यशीतिकन यावत्प्रवेशनकेन प्रविशन्ति ते खलु नैरविका श्वतुरशीविभिश्च नो चारशीत्या च समनिताः ५ । सा तेनार्थेन यान् समनिशा अपि । एवं यावत् स्ननिमारा। पृथिवीकायिका स्तथैव, पश्चिमाभ्यां द्वारपां द्वाभ्याम्, नबरममिलापश्चतुरनीतिको भङ्गा, एवं यावद् वनस्पतिकायिकाः द्वीन्द्रिया यावद्वैमानिका यथा नैरयिकाः । सिद्धाः खलु पृच्छा, गौतम ! सिद्धा चतुरशीविसमर्जिता अपि १, नो चतुरशीतिसमजिता अपि २, चतुरशील्या च नोचतुरशीत्या च समर्जिता अपि ३, नो चतुरशीतिभिः समर्जिताः ४ नो चतुरशीतिभिश्च नोचतुरशीत्या च समर्जिताः ५, तस्केनाथन यावत् समर्जिताः ? गौतम ! ये खलु सिद्धाश्चतुरशीसिकेन प्रवेश नकेन प्रविशन्ति ते खलु सिद्धा चतुरशीतिसमर्जिताः,ये खलु सिद्धा जघन्येन एकेन, वा द्वाभ्यां वा निभिर्वा उत्कर्षेण व्यशीतिकेन मवेशनकेन प्रविशन्ति, ते खलु सिद्धा नो चरशीतिसमर्जिताः। ये खलु सिद्धा चतुरशीतिकेन अन्येन च जघन्येन. केन वा द्वाभ्यां वा विभिर्वा उत्कर्षेण व्यशीतिकेन प्रवेशनकेन प्रविशन्ति ते खल्लु सिद्धाः चतुरशीत्या च नोचतुरशीत्या च समर्जिताः। तत् तेनार्थेन यावत् समजिताः॥ एतेपाम् खलु भदन्त ! नैरयिकाणां चतुरशीतिसमजितानाम्, नो चतुरशीतिसमर्जितानाम् सर्वेषामल्पवहुत्वं यथा षट्कसमर्जितानाम् यावद्वैमानिकानाम्, नवरमभिलापश्चतुरशीतिकः । एतेषां खलु भदन्त ! सिद्धानां चतुरशीतिसमर्जितानां चतुरशीत्या च नोचतुरशीत्या च समर्जिवानां कतरे कतरेभ्यो यावद्विशेषाधिका वा गौतम ! सर्वस्त्रोका सिद्धा चतुरशीत्या च नो' चतुरशीत्या च समर्जिताः, चतुरशीतिसमजिता अनन्तगुणाः, नो चतुरशीतिसमर्जिता अनन्तगुणाः । तदेवं भदन्त । तदेवं भदन्त ! इति यावद्विहरति ॥ सु०४॥ ॥विंशतिशतके दशमोद्देशकः समासः ॥ २०-१०॥ .. ॥विंशतिशतकं समाप्तम् ।। भ०२२
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy