SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ चन्द्रिका टीका श० २० उ. १० सू०४ नैरयिकाणां द्वादशादिसमर्जितत्वम् १६७ 1 इकाइया, बेइंदिया जाव वैमाणिया जहा नेरइया । सिद्धा णं पुच्छा गोयमा ! सिद्धा चुलसीइसमज्जिया वि१ नोचुलसीइ समज्जिया वि२ चुलसीईए य नोचुलसीईए य समज्जिया वि३, नो चुलसीईहि समज्जिया४, नो चुलसीईहिय नो चुल'सीईए य समज्जिया५ । से केणडेणं जाव समज्जिया गोयमा ! जेणं सिद्धा चुलसीइएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीइ समज्जिया । जे णं सिद्धा जहन्नेणं एक्केण वा दोहिं वा तीहि वा उक्कोसेणं तेसीइएणं पवेसणएणं पविसंति ते पणं 'सिद्धा नो चुलसीइ समज्जिया । जे णं सिद्धा चुलसीइएणं अन्नेण य जहन्नेणं एक्केण वा दोहिं वा तीहि वा उक्कोसेणं तेसीइएणं पवेसणणं पविसंति ते णं सिद्धा चुलसीइए य नोचुलसीइए य वा समज्जिया । से तेणट्टेणं जाव समज्जिया । एएसि णं भंते! नेरइयाणं चुलसीइ समज्जियाणं नो चुलसीइसमज्जियाणं० सव्वेसिं अप्पाबहुगं जहा छक्कसमज्जियाणं जाव वेमाणियाणं नवरं अभिलावो चुलसीइओ । एएसि णं "भंते! सिद्धाणं चुलसीइसमज्जियाणं नो चुलसीइसमज्जियाणं चुलसीइए य नो चुलसीइए य समज्जियाणं कयरे कयरेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थो वा सिद्धा चुलसीईए 'य नो चुलसीइए यं, समज्जिया चुलसीइसमज्जिया अनंतगुणा . नोचुलसीइसमज्जिया अनंतगुणा । सेवं भंते! सेवं भंते! ति जाव विहरई' ॥ सू० ४ ॥ वीसइमे लए दसमो उद्देसो लमत्तो ॥ ॥ वीसइमं सयं समत्तं ॥ 7
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy