SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ મ भगवतीस्त्रे gaathiser गेहिं छक्क हिय' ये खलु पृथवीकायिकाः अनेकैः पट्कैच, 'अन्नेण य जहन्ने एगेण वा दोहिं वा तीहिं वा' अन्येन जघन्येन एकेन वा द्वाभ्यां वा त्रिभिर्वा 'उकोसेणं पंचएणं पवेसगएणं पविसंविं' उत्कृष्टेन पञ्चकेन मवेशन केन प्रविशन्ति ' ते णं पुढवीकाइया छक्केहिय नो छक्केण य समज्जिया' ते खल पृथिवीकायिकाः पट्कैश्च नो पट्केन च समर्जिताः ५, इति कथ्यन्ते । 'से ते जाव समज्जिया वि' तत् तेनार्थेन गौतम । एवमुच्यते पृथिवीकायिकाः षट्कैः समर्जिताः ४, पट्र्केश्व नो षट्केन च समर्जिता अपि ५, इति भावः । ' एवं जाव वणस्सइकाइया' एवं यावद् वनस्पतिकायिकाः, यथा पृथिवीकायिकाः, षट्कैः समजिताः, पट्कैश्च नो षट्केन च समर्जिताः ५, कथितास्तथैव अष्कायिकाद्यारभ्य वनस्पतिकायिकपर्यन्ता एकेन्द्रियजीवाः षट्कैः समर्जिताः, षट्केन नो षट्केन च समर्जिता इति चतुर्थपञ्चमविकल्पवन्तो भवन्ति, न तु षट्केन समर्जिताः, नो षट्केन समर्जिताः न वा पट्केन च नो पट्केन च समर्जिता भवन्तीति पुढवीकाइया छक्केहिय नो छक्केण य समज्जिया' वे पृथिवीकायिक अनेक षट्कों एवं एक नो षट्क से समर्जित हैं इस प्रकार से कहे गये हैं । 'से तेणट्टेणं जाव समज्जिया वि' इसी कारण हे गौतम ! मैंने ऐसा कहा है कि वे चतुर्थ और पंचम विकल्प वाले हैं 'एवं जाव वणस्सइकाइया' जिस प्रकार पृथिवीकायिक अनेक षट्कों से समर्जित एवं एक नो षट्क से समर्जित कहे गये हैं उसी प्रकार से अकायिक से लेकर वनस्पतिकायिक तक के एकन्द्रिय जीव भी अनेक षट्कों से समर्जित और अनेक षट्कों से एवं एक नो षट्क से समजित कहे गये हैं इस प्रकार यहां पर भी चतुर्थ और पंचम ऐसे ये दो विकल्प हैं षट्कंसमर्जित ऐसा प्रथमविकल्प, नो षट्कसमर्जित અથવા ત્રણ પ્રવેશનકથી અને ઉત્કૃષ્ટથી પાંચ પ્રવેશનકથી પ્રવેશ કરે છે. 'तेणं पुढवीकांइया छक् केहि य नो छक्केण य समज्जिया' ते पृथ्वी अयि मनेऽ ષટ્કાથી અને એક ના ષટ્કથી સમજીત હોય છે. એ પ્રમાણેના કહ્યા છે. 'से वेणणं जाव समज्जिया वि' मे अरथी हे गौतम! में से उ } तेथेा थोथा मने यांयभा विपवाणा होय छे 'एव' जाव वणस्स ईकाइयां' જે રીતે પૃથ્વીકાયિક અનેક ષટ્કાથી સમજીત અને એક ના ષટ્રકથી કહ્યા છે, એજ રીતે અાયિકથી લઈને વનસ્પતિકાયિક સુધીના એકેન્દ્રિય જીવે પણ અનેક ષટ્કાથી સમત અને અનેક ષટ્કોથી અને એક ના ષકથી સમત કહેવાય છે. એજ રીતે અહિયાં પણ ચેાથે અને પાંચમે એ એજ વિકલ્પા થાય છે, ષટ્ક સમત એવા પહેલા વિકલ્પ ના ષટક સમત
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy