SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १४४ भगवती सूत्रे गुणा छक्केहिय समज्जिया असंखेज्जगुणा छक्केहि य नो छक्केण य समज्जिया संखेज्जगुणा । एवं जाव थणियकुमारा। एएसि of भंते! पुढवीकाइयाणं छक्केहिं समज्जियाणं छक्केहिय नो छक्केण य समज्जियाणं कयरे कयरे जाव विसेसाहिया वा ? गोयमा । सव्वत्थोवा पुढवीकाइया, छक्केहिं समज्जिया छक्केहि य नो छक्केण य समज्जिया संखेज्जगुणा एवं जाव वणस्सइकाइयाणं, बेंदियाणं जाव वेसाणियाणं जहा नेरइयाणं । एएसि णं भंते! सिद्धाणं छक्कसमज्जियाणं नो छक्कसमज्जियाणं जाव छक्केहि य नो छक्केग व समज्जियाणं य कयरे करे जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोदा सिद्धा छक्केहिय नो छक्केण य लमज्जिया, छबकेहिं समज्जिया संखेज्जगुणा, छक्केण य नो छक्केण य समज्जिया संखेज्जगुणा छक्कसमज्जिया संखेज्जगुणा नो छक्कस मज्जिया संखेज्जगुणा ॥सू० ३॥ छाया - नैरयिकाः खल भदन्त । किं षट्क समजिताः नो पट्कलनर्जिताः२, षट्केन च नो पट्केन च समर्जिता: २, पट्कैश्च समर्जिताः ४ पट्कै नो षट्केन समर्जिताः ५ १ गौतम | नैरथिकाः षट्कसमर्जिता अपि १, नो षट्कसमर्जिता अपि २, पड्केन नोष्ट्र केन च समर्जिता अपिर, पटुर्केश्व समर्जिताः, षट्श्व नो षट्केन च समर्जिता अपि ५ । तत्केनार्थेन भदन्त । एवमुच्यते नैरयिकाः षट्क समर्जिता अपि यावत् पटुकैश्चनो पट्केन च समर्जिता अपि ? गौतम ! ये खलु नैरयिकाः चटूकेन प्रदेशनकेन प्रविशन्ति ते खलु नैरथिकाः षट्कसमर्जिताः १, ये खल नैरयिका जघन्येन एकेन वा, द्वाभ्यां वा त्रिभिर्ग, उत्कर्षेण पश्चकेन प्रवेशनकेन प्रविशन्ति, ते खलु नैरविका नो वनकसमर्जिताः २, ये खलु नैरयिका एकेन षट्केन अन्येन च जघन्येन एकेन वा द्वय वा त्रिभिर्वा उत्कर्षेण पञ्चकेन वा प्रवेशन केन प्रविशन्ति ने खलु नैरयिकाः षट्केन च नो, पळून च समर्जिताः ३ । ये खलु नैरयिकाः अनेकैः षट्कः प्रवेशन केन प्रविशन्ति, ते खलु नैरयिकाः पटकैथ समजिंदा : 8 । ये खल नैरयिकः अनेके पट्कैरम्येन च जघन्येन एकेन वा द्वाभ्यां वा, त्रिभिर्वा उत्कर्षेण पञ्चकेन भवेशन केन प्रविश
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy