SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ०१० सू०१ जी० सोपक्रमनिरुपक्रमायुष्यत्वम् ११३ कमाउया' नैरयिका:-नारकजीवाः न सोपक्रमायुपो भवन्ति, तत्र खङ्गादिना विनाशाभावात् किन्तु निरुषकमाउया' निरुपक्रमायुषो भवन्ति एवं जाव थणियकुमारा' एवम्-नारकवदेव याचस्तनितकुमाराः, नारकादारभ्य स्तनितकुमारपर्यन्तं नो सोपक्रमायुषो भवन्ति किन्तु निरुपक्रमायुष एव भवन्तीति । 'पुढवीकाइया जहा जीया' पृथिवीकायिका यथा जीशा, यथा-येन प्रकारेण सामान्यजीवाः सौपक्रमायुषोऽपि भवन्ति निरुपक्रमायुषोऽपि भवन्ति तथा तेनैव प्रकारेणैव पृथिवीकायिका अपि सोपक्रमायुषोऽपि भयन्ति, निरूपक्रमायुषोऽपि भवन्तीति । एवं जाव मणुसा' एवं यावन् भहुण्याः, एरमेव पृथिवीकायवदेव अप्तेजोवायुमनस्पतिकायिकाः, द्वीन्द्रिग त्रीन्द्रियचतुरिन्द्रियाः, तिर्यपञ्चेन्द्रियाः संख्यातायुग्कामनुष्याश्च सोपक्रमायुपोऽपि निरुपक्रमायुयोऽपि अवन्तीत्यर्थः । 'माणसंतरमोइसिय वेमाणिया जहा नेरइया' वानपन्तरज्योतिष्प वैमानिका यथा लैचिका, यथाहै-हे गौतम ! नैरषिक जीव सोपक्रन आयुधा नहीं होते हैं। क्योंकि खङ्ग आदि द्वारा उनकी आयु का विनाश नहीं होता है। अतः निलवकमाउया' निरूपक्रम आयुवाले ही होते हैं। 'एवं जाच थणियकुमारा' इसी प्रकार का कथन यावत् असुरकुमार से लेकर स्तनितकुमार देषों तक जानना चाहिये नारक से लेकर स्तनितकुमार तक के देव सोपक्रम आयुवाले नहीं होते हैं किन्तु वे लय निरुपक्रम आयुवाले ही होते हैं। 'एवं जाच मणुस्सा' हसी प्रकार से अप्कायिक, तेजस्कायिक, वायुकायिक, वनस्पतिकायिक, वीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रिय, तिर्यक्रपञ्चेन्द्रिय एवं संख्यात वर्ष की आयुवाले मनुष्य, ये सब सोपक्रम आयुधाले भी होते हैं और निरुपक्रम आयुवाले भी होते हैं। 'वाणमंतरजोइलिय. જીવ સેપક્રમ આયુવાળા દેતા નથી. કેમકે ખગ વિગેરેથી તેઓની આયનો विनाश शत नथी, तेथी तमा 'निरुवकमाउया नि३५४भ माथुवामान डाय छ, 'एवं जाव थणियकुमारा' मा प्रमाणे ४थन यावत् असुरशुभाश्थी સ્તનતકુમારદેવ સુધી સમજી લેવું. નાથી લઈને સ્તનતકુમાર સુધીના દેવે સોપક્રમ આયુવાળા હોતા નથી. પરંતુ તેઓ બધા નિરૂપક્રમ આયુવાળા જ હોય छ. 'पुढवीकाइया जहा जीवा'२ रीते सामान्य सापभमन नि३५भ આયુવાળા હોય છે, એ જ રીતે પૃથ્વીકાયિક જીવ પણ સોપકમ અને નિરૂપક્રમ भायुपाय हाय छे. 'एव' जाव मणुस्सा' मे श२ अ५४ायि४, यि, વાયુંકાયિક, વનસ્પતિકાયિક, દ્વીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિ, તિર્યક્ર પંચેન્દ્રિય અને સંખ્યાત વર્ષની આયુષ્યવાળા મનુષ્ય આ બધા સપક્રમ આયુવાળા પણ डाय छ, भने नि३५४ मायुवा पाय छे. वाणमंतरज़ोइसियवेमाणिया भ० १५
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy