SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रमेन्द्रका टीका ० २० उ० ९ सू० २ जङ्घाचा रणस्य गत्यादेर्निरूपणम् १०७ सत्यमेव आप्तमुख्यस्य भवतो वाक्यस्य सर्वथैव सत्यत्वात् इति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन विहरतीति ॥० २|| ॥ इति श्री विश्वविख्यात - जगवल्लभ-मसिद्धवाचक- पञ्चदशभाषाकळितललितकला पालापकमविशुद्धगद्यपद्यनैकग्रन्थ निर्मापक, वादिमानमर्दक- श्री शाहच्छत्रपति कोल्हापुरराजप्रदत्त - 'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्य श्री घासीलालवतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायां विंशतिशतके नत्रमोदेशकः समाप्तः ॥२० - ९॥ - अपने विचार प्रदर्शित किये हैं वे सब ऐसे ही हैं - अर्थात् इस विषय में आपका यह प्रतिपादन सर्वथा सत्य ही है इस प्रकार वे गौतम भगवान् को कहकर उनको बन्दना और नमस्कार करके संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये || सू० २|| जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवती सूत्र " की प्रमेयचन्द्रिका व्याख्याके वीसवें शतकका ॥ नववां उद्देशक समाप्त ॥२०-९।। અર્થાત્ આપ દેવાનુપ્રિયનું કથન સ`થા સત્ય જ છે. આપ દેવાનુપ્રિયે પ્રતિ. પાદન કરેલ આ વિષય યથાર્થ જ છે, આ પ્રમાણે કહીને તે ગૌતમસ્વામી ભગવાનને વદના અને નમસ્કાર કરીને સયમ અને તપથી પેાતાના આત્માને ભાવિત કરતા થકા પેાતાના સ્થાન પર બિરાજમાન થઈ ગયા II સૂ૦ ૨ u જૈનાચાય જૈનધમ દિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત ‘“ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના વીસમા શતકના નવમા ઉદ્દેશક સમાપ્ત કર−ા 節
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy