SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १७ shreefont टीका श०२० उ०० सू०२ जलाचारणम्य गत्यावेनिरूपणम् समोसरणं करेड़ करिता, तहिं चेइयाई चंदड़, वंदित्तातओ पडिनिय - तमाणे वित्तीणं उप्पाषणं नंदीसरवरे समोसरणं करेंड, करिता तहिं चेहयाई बंद, वंदित्ता इहमागच्छा, आगच्छित्ता इहयाई बंदह | जंघाचारणस्स णं गोयमा ! तिरियं एवइए गइविसर पन्नते जंघाचारणस्स णं भंते! उ केवइप गड़विसप पन्नते ? गोयमा ! सेणं इओ एगेणं उप्पापणं पंडगवणे समोसरणं करेइ, करिता तहि चेहयाई वदइ वंदित्ता, तओ पडिनियत्तमाणे चितिएणं उप्पाएणं नंदणत्रणे समोसरणं करेड़, करिता तर्हि याई वंद, वंदित्ता इह् आगच्छ आगच्छित्ता इह चेहयाई वंदइ, जंघाचारणस्स णं गोयमा ! उङ्कं एवइए गइसिए पन्नत्ते । से णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेइ, नत्थि तस्स आराहणा से णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ, अत्थि तस्स आराहणा । सेवं भंते ! सेवं भंते! त्ति जाव विहरड़ || सू० २॥ विसइमे सए नवमो उद्देसो समत्तो ॥ छाया -- तत्केनार्थेन भदन्त ! एवमुच्यते जंघाचारणा जंघाचारणाः ! गौतम ! तस्य खलु अष्टमाष्टमेन अनिक्षिप्तेन तपः कर्मगा आत्मानं भावयतो जंघाचारण लब्धि नाम्नी लब्धः समुत्पद्यन्ते तत्तनार्थेन यावत् जंघानारणाः २ जंघाचारणस्य खलु भदन्त ! कथं शीघ्रा गतिः कथं शीघ्रो गतिचियः शप्तः ? गौतम ! अयं खलु जम्वृद्वीपो द्वीपः एवं यथैव विद्याचारणस्य नवरं त्रिः सप्तकृत्वः अनुपच ख 'हवं' शीघ्रमागच्छेत जंयाचारणस्य स्वयु गाँवम । तथा शीघ्रा गतिस्तथा शोत्रो गतिविषयः प्रज्ञप्तः शेषं तदेव | जंयाचारणम्य खलु भदन्त । तिर्यक कियान, गतिविषयः प्राप्तः ? स गौतम ! क्लु इन एकेन उत्पानेन चवरे द्वीपे मममरण करोति, कृत्वा तत्र चैत्यानि वन्दते वन्दित्वा ततः प्रतिनिवर्तमान द्वितीयेन उम्पानेन नन्दी भ० १३
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy