SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ treet टीका श०२० ४०९ सू०१ लब्धिमतः गत्यादिनिरूपणम् इति प्रश्नः । भगवानाह - ' गोयमा' इत्यादि, 'नोगमा' हे गौतम! 'अयणं जैनुद्दीने दीवे जाव किचि विसेसाहिए परिविखेवेणं' अयं खलु जम्बूद्वीपो द्वीपो यात् किञ्चिद्विशेपाधिकः परिक्षेपेण मशप्तः, अस्य जम्बूद्वीपस्य परिधिः लक्षयोजनममाणस्य जम्बूद्वीपस्य परिधिः त्रयो लक्षाः पोडसहस्राणि द्वे शते सप्तत्रिंशत्यधिके ३१६२२७, योजनानां क्रोशत्रयम् ३, अष्टाविंशत्यधिकं शतमेकम् १२८, धनूंपि, साईश्रयोदशाङ्गुलानि एवं प्रमाणानि इति । ततत्र 'देवे | महिड्डिए जान महासोक्खे' देवः खलु महर्द्धिको यावन्महापौख्यः यावत्पदेन महाबली महाशा महाद्युतिक इत्यादि विशेषणानां संग्रहः, 'जात्र इणामेव तिकटु' यावत् - दमेव- सम्पत्येत्र भागच्छामि इति कृत्वा इत्युक्ला 'केवलरूपं जंबुद्दीवं दी' केवलकल्पम्-सम्पूर्णम् जम्बूद्वीपं - जम्बूद्वीप नामकं द्वीपं पूर्वोक्तपरिमितपरिधियुक्तम् 'तिर्हि अप्रानिवाहिं' त्रिभिरप्सरोनिपातैः, अप्सरो निपातइति चप्पुटिकाकालः कथ्यते, तेन तिसृभिश्रप्पुटिकाभिः चिप्पुटिका कालेनेत्यर्थः 'तिक्खुतो अणुपरियहिता' त्रिः करवः- त्रिवारम् अनुपर्यटय खद 'हवं अगच्छेज्जा' 'ह' शीघ्रम् आगच्छेत्, है । इसीलिये उसे शीघ्र कह दिया है, इसके उत्तर में प्रभु कहते हैं'गोयमा । अग्रवणं जंबुद्दीवे दीवे जाव किंधि बिसेसारिए परिक्खेवेन' हे गौतम! यह जम्बूद्रीप नामका जो द्वीप है वह परिक्षेप से पावत् किञ्चित् विशेषाधिक है अर्थात् ३१६२२७ योजन ३ फोश १२८ धनुष १३ ॥ अंगुल से कुछ अधिक परिधिवाला है । ऐसे केवल पल्प संपूर्ण जंबुद्वीपप विशाल क्षेत्र को 'देदे णं महिडिए जाव महासोक्वे० ' कोई एक देव जो कि महानाद्धिवाला और महासौख्यवाला हो 'मैं' इसकी प्रदक्षिणा करके अभी आता हूं' ऐसा विचार करके 'तिर्हि अच्छरानियाएहि०' तीन चुटकी बजाने में जितना समय लगता है इतने समय में तीनवार प्रदक्षिणा देकर के अपने स्थान पर वापिस आ जाता है-अर्थात् गोयमा ! अयणं जंबुद्दीवे दीवे जाव किंपि विलेसाहिए पग्यिसेवेण' से जीनभ આ જમૃદ્વીપ નામને! જે દ્વીપ છે તે પરિરૂપથી યાવત્ ચિત્ વિશેષાધિક છે, અર્થાત ૩૧૬૨૨૭ ત્રણ લાખ સેળ જાર ખસે સત્યાવીસ ચેાજન 2 ટીસ ૧૨૮ એકસો અઠયાવીસ ધનુષ અને ૧૩મા સાડાતર ગળની પરિધિવાળે हे. सेवा ठेवण संपू द्वीप ३५ विशाण क्षेत्रने 'देवेनं महिप जाव महासोक्खे' आई व गणो भने महासीण्यवान છે, " તેની પ્રદક્ષિત્તા કરીને દમદ્દુાં જ વું. એને વિચાર કરીને "विहिं पच्चरानियापहि" व अपट्टी मनाम भेट समय लागे એટલા સમયમાં ત્રાવાર પ્રદક્ષિણા કરીને પેાતાના સ્થાને પાછા આવી દય १o १२
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy