SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ shreefont for ०२० उ०९ ० १ लब्धिमन्तः गतिनिरूपणम् 2223 श्रावणास्ते च द्विधा विद्यन्ते प्रकारभेदमेव दर्शयति- 'तं जहा' इत्यादि, 'तं जहा' तद्यथा - 'विज्जाचारणा य जंघाचारणा य' विधानाग्णास जंपाचारणाश्र विद्या पूर्वगतं श्रुतम् तादृश्रुतद्वारा आकाशगमनविषयक लव्धमन्तोविद्याचारणाः विद्यया चारणा गमनशीला इति विद्यावारणाः, ८७ द्विमकारकचारणस्य कारणज्ञानाय मनयन्नाह - 'से केणद्वेग' अयादि, 'से केणणं भंते । एवं च विज्जाचारणा २ ॥ तत्केनार्थेन भदन्त । एवमुच्यते विद्याचारणा विद्याचारणा इति प्रश्नः । भगवानाह - 'गोयवा' हे गौतम! ' तस्स ' तस्य खलु यो विद्याचारणो भविष्यति तस्य 'छवं उद्वेगं अगिविपत्तेणं नवोकम्मे णं' पाठपष्ठेन-उपवासद्वयरूपेग अनिक्षिप्तेन निरंतरं तपःकर्मणा, 'विज्जा' विद्या च - कारणस्वरूाया पूर्वगतरूपमा 'उत्तरगुगलद्वि' उत्तमगुणलब्धिम्, उत्तरगुणाः - पिण्ड विशुद्धचादयः तेषु चेह प्रकरणात् तपसो ग्रहणं भवति, तदखोतरगुणल तपोलधि क्षममाणस्याधिसहमानस्य तपः कुत इत्यर्थः, 'विज्जा - करने की शक्तिवाले जो मुनि हैं उनका नाम चारण हैं । इनके ये ही दो प्रकार 'विज्जाचारणा य जंघाचारणा य' इस सूम्रपान छारा कहे गये है । पूर्वगत श्रुत का नाम विद्या है ऐसी इस विद्या द्वारा आकाशगमन विषयकलविधवाले जो मुनिजन होते हैं वे विद्याचारण है तथा जंघा ऊपर हाथ रखकर जो आकाश में गमन करने की लब्धिवाले होते हैं वे जंघाचारण हैं । कहा भी है- 'अइसयचरणसमत्था' हत्यादि । अप गौतमस्वामी प्रभु से ऐसा पूछते हैं- 'सेकेणणं भंते । एवं चुच्च विज्जाचारणा २' हे भदन्त ! विद्याचारण मुनिजन 'विद्याचारण' इस शब्द के द्वारा चाच्प किस कारण से हुए है ? इसके उत्तर में प्रभु कहते हैं' - 'गोयमा ! तस्स णं छ उणं अणिक्खिणं तोरणं શક્તિવાળા જે મુની છે તેનુ' નામ ચારણુ છે. તેના ઉપર જણાવેલ બે પ્રકારા ४ 'विजाचारणा य जंबाचारणा य भी सूत्रपाठी देत हे पूर्व गततनु નામ વિદ્યા છે, એવી આ વિદ્યા દ્વારા આકાશ ગમનની લબ્ધિવ ળા જે મુનિજન ડાય છે, તે વિદ્યાચારણુ છે, તથા તંધ ઉપર હળ રાખીને સાકા શમાં ગમન કરવાની લબ્ધિવાળા જે લેાય છે, તે જ ઘાચારવું છે, કશું પણ हे 'अइसयचरणवमत्या' त्याहि ये गीतमस्वामी प्रभुने छे-से येणं मंत्रे ! एवं गइ विज्जपणा पवन विद्या મુનિજન વિચાર, બે શબ્દથી વાગ્યે શા કારણે થયા છે? આ उत्तरगां अनु !द्धे हे हे- 'गोगमा ! तास णं णं अभिनेणं दो प्रश्ना
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy