SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्र अथ विंशतितमशतकस्य नवमोद्देशकः प्रारभ्यते ॥ __अष्टमोदेशकान्ते देवाः कथितास्ते च देवा आकाशचारिणो भवन्ति एवं लब्धिमन्तोऽनगारा अपि आकाशचारिगो भवन्तीति तान् प्रदर्शयितुं प्रस्तौति'कइनिहा णं भंते' इत्यादि। मूलम्-'कइविहा गं भंते! चारणा पन्नत्ता, गोयमा! दुविहा चारणा पन्नत्ता, तं जहा विजाचारणा य जंघाचारणा य । से केणटेणं भंते! एवं वुच्चइ विजाचारणा जंघाचारणा, गोयमा ! तस्स णं छठें छट्टेणं अणिक्खित्तेणं तवोकम्मेणं विज्जाए उत्तरगुणलद्धिं खममाणस्स विजाचारणलद्धी नाम लद्धी समुपज्जइ, से तेण?णं जाब विज्जाचारणा२। विज्जाचारणस्त णं भंते ! कहं सीहा गई कहं सीए गइविसए पन्नते ? गोयमा ! अवणं जंबुद्दीवे दीवे जाव किंचि विसेसाहिए परिक्खेवेणं। देवे णं सहडिए जाब महालोक्खे जाव इणामेन तिकट्ठा केवलकप्पं जंबुद्दी दीवं तिहिं अच्छरानिवाएहिं तिक्खुत्तो अनुपरियहिता णं हव्वमागच्छेज्जा विज्जाचारणस्स णं गोयला! तहा सीहा गई तहा सीहे गइविलए पत्नत्ते । विजाचारणस्स णं भंते! तिरिचं केवइयं गइविसए पन्नत्ते? गोयमा! से णं इओ एगेणं उप्याएणं साणुनुत्तरे फवए समोसरणं करेइ, करित्ता तहिं चेइयाई वंदा वंदित्ता वितिएणं उप्पारणं नंदीलरवरे दीवे समोसरणं करेइ, करित्ता तहिं चेइयाई वंदइ वंदित्ता तओ पडिणियत्ताइ, पडिनियत्तित्ता इह आगच्छइ, आगच्छित्ता इह चेइयाइं वंदइ । विज्जाचारणस्सणं
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy