SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ ९२२ भगवतीसूत्रे स्निग्धाः देशो रूक्ष इति तृतीयः ३ । देशः कर्कशो देशो मृदुको देशी गुरुको देशा लघुकाः देशाः शीताः देशा उष्याः देशाः स्निग्धाः देशाः रूक्षाः ४ । ' एवमेए गरुपणं एगत्तएणं लहुएणं पुहुत्तएणं सोलस भंगा कापत्रा' एवमेते गुरुकेण एकत्वेन लघुन पृथकत्वेन पोडश भट्टाः कर्त्तव्याः, चतुर्णां कर्कशादिपदानां सविपर्ययाणामाश्रयणादष्टौ स्पर्शाः, एते व वादरस्य न्धस्य द्विधा विकल्पितस्यस्निग्धाः, देश रूक्षः ३' इसके अनुसार वह एकदेश में कर्कश, एक देश में मृदु, एकदेश में गुरु, अनेक देशों में लघु अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध, और एकदेश में रूक्ष स्पर्शाला हो सकता है ३, इसका चतुर्थ भंग इस प्रकार से है - 'देश : कर्कशः, देशः मृदुकः, देशो गुरुकः, देशा लघुक्काः, देशाः शीताः, देशा उष्णाः, देशाः स्निग्धाः, देशा' रुक्षाः ४' इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४, 'एवमेए गरुएणं एगत्तएणं लहुएणं पु६त्तएणं सोलस भंगा कायव्या' इसी प्रकार से गुरुपद को एकवचन में और लघुपद को बहुवचन में रखकर सोलह भंग करना चाहिये, सविपर्यय कर्कशादि पदों के आश्रयण से - कर्कश १, इसका विपरीत मृदु २ गुरु ३ इसका विपरीत लघु ४, शीत ५ इसका विपरीत उष्ण ६, स्निग्ध ७ और इसका विपरीत रुक्ष ८ इस प्रकार के करने देशो रूक्षः३' पोताना उद्देशमांश उद्देशमां भृह उद्देशमां गु३ अने દેશેામાં લઘુ અનેક દેશેામાં શીત અનેક દેશેામાં ઉષ્ણુ અનેક દેશેામાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શીવાળા હેાય છે. આ ત્રીજે ભગ છે. ૩ અથવા તે देशः कर्कशः देशो मृदुकः देशो गुरुकः देशा लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः ४' पोताना उद्देशमां ४श उद्देशमां भृटु - દેશમાં ગુરૂ અનેક દેશેામાં લઘુ અનેક દેશેામાં શીત અનેક દેશામાં ઉષ્ણુ અનેક દેશેામાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પર્શી બે હાય છે. આ थोथे। लौंग छे. ४ 'एवमेए वरुणं एत्तरणं लहुरणं पुहुत्तएणं सोलस भंगा कायव्वा' खान प्रभाो गु३पहने से,वयनमा भने सघुयहने महुवयंनभां ચાર્જીને સેાળ ભગા મનાવી લેવા. ફેરફ રવાળા ક શ વિગેરે પદેાના આશ્રયથી કર્કશ ૧ તેના વિપરીત મૃદુ ર્ ગુરૂ૩ તેના વિપરીત લઘુ ૪ શીત ૫ તેના વપરીત ઉષ્ણુ ૬ સ્નિગ્ધ છ અને તેના વિપરીત રૂક્ષ ૮ આ રીતે ચેાજના ફર
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy