SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ.५ सू०९ अनन्तमदेशिक सप्तायस्पर्शगतभानि०९११ देशो गुरुको देशो लघुको देशः शीतो देश उष्णो देशः स्निग्धो देशाः क्षाः २, देशः कर्कशो देशो मृदुको देशो गुरुको देशो लघुको देशः शीतो देश उष्णो देशाः स्निग्धाः देशो रूक्ष इति प्रथमचतुष्कतृतीयो मङ्गः ३, देशः कर्कयो देशो मृटुको देशो गुरुको देशो लघुको देशः शीतो देश उष्णो देशाः स्निग्धाः देशाः रक्षा इति चतुर्थः ४, एवं प्रथमचतुष्का । 'देसे कवडे देसे मउए देसे गरुए देसे लहुए देशः कर्कशः, देशो वृद्धकः, देशो गुरुकः, देशो लघुक, देशः शीतः, देश उष्णः, देशः स्निग्धः, देशाः रक्षाः २' इसके अनुसार वह एक देश में कर्कश, एकदेश में मृदु, एकदेश में शुरु, एकदेश में लघु एक देश में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, 'देशः कार्कशा, देशः स्मृदुकः, देशो गुरुको, देशो लघुको, देशः शीतः, देश उगः, देशाः स्निग्धाः, देशो रुक्षः ३' यह तृतीय भंग है । इसके अनुसार वह एकदेश में पार्कश, एकदेश में मृतु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, एकदेश में उष्ण, अनेक देशो में स्निग्ध और एकदेश में रूक्ष हो सकता है ३ यह प्रथम चतुष्क का तृतीय भंग है 'देशः कर्कशा, देशो मृतुका, देशो गुरुकः, देशो लघुको, देशः शीतो, देश उष्णो, देशाः स्निग्धाः, देशाः रूक्षाः ४' इसके अनुसार वह एक.देश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीन, एकदेश में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शचाला हो सकता है इस प्रकार से यह प्रथम चतुष्क है, द्वितीय चतुष्क इस प्रकार लघुकः देशः शीतः देश उष्णः देशा स्निग्धः देशाः रुक्षाः२' पाताना शमा કર્કશ એક દેશમાં મદ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉણું એકદેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય छ. भा भील 1 छ. २ अथवा त 'देशः कर्कश देशो मृदुकः देशो गुरुको, देशो लघुको, देशः शीतः देश उष्णः देशाः स्निग्धाः देशो रूक्षः३' पाताना देशमा કર્કશ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત અનેક દેશોમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ ત્રીજો ભંગ છે. ૩ अथवा ते 'देश• कर्कशः देशो मदुकः देशो गुरुको देशो लघुको देशः शीतः देश उष्णः देशाः स्निग्धाः देश': रूक्षाः४' पाताना देशमा ४ देशमा મે એકદેશમાં લઘુ એકદેશમાં શીન એકદેશમાં ઉણ અનેક દેશમાં સ્નિગ્ધ અને અનેક દેશમાં રૂક્ષપર્શવાળ હોય છે ૪ આ રીતે આ પહેલી ચતુર્ભગી છે,
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy