SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ ९०२ ... भगवतीसूत्रे देशो लघुको देशाः शीताः देशा उष्णा देश : स्निग्धाः देशाः रक्षाः ४, ते एते मिलित्वा षोडश भङ्गा भवन्ति । एवं सदों मृदुको देशो गुरुको देशाः लघुकाः देशः शीतो देश उप्णो देशः स्निग्धो देशो रूक्षः, एवं गुरुकेण एकत्वेन लघुकेन पृथक्त्वेनापि पोडश भङ्गा भवन्ति, तथा सों मृदुको देशो गुरुको देशाः लघुकाः देशः शीतो देश उप्णो देशः स्निग्धो देशो रूक्षः, अत्रापि गुरुकेण पृथक्त्वेन भंग के अनुसार यह सर्वाश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है ३ 'सर्वो सुदुका, देशो गुरुता, देशो लघुको, देशाः शीनाः, देशा उष्णाः, देशाः स्निग्धाः देशाः रक्षाः ४' इस चतुर्थ भंग के अनुसार वह सर्वांश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४ ये सब ४-४-४-४-मिलकर १६ भंग हो जाते हैं। इसी प्रकार से गुरुपद को एकवचन में और लघुपद को बहुवचन में रख करके भी १६ भंग होते हैं-'सर्वो दुका, देशो शुरुका, देशा लघुका, देशः शीता, देश उष्णः, देशः स्निग्धः, देशो रूक्ष' यह प्रथम भंग हैइसके अनुसार वह सर्वाश में ऋतु एकदेश में गुरु, अनेक देशों में लघु, एकदेश में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और एक देश में रूक्ष स्पर्शवाला हो सकता है १, बाकी के १५ भंग पूर्वोक्तानुદેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશમાં શીત અનેક દેશમાં ઉષ્ણ અનેક દેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળ હોય છે આ ત્રીજો ભંગ छ. ३ अथवा त 'सों मृदुकः देशो गुरुकः देशो लघुको देशाः शीताः देशा उष्णाः, देश : स्निग्ध : देशाः रुक्षाः४' येताना सशिथी ते भृो मे देशमा ગુરૂ એકદેશમાં લઘુ અનેક દેશે માં શીત અનેક દેશોમાં ઉણ અનેક દેશોમાં નિગ્ધ અને અનેક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ ચે ભંગ છે.૪ આ ચારે પ્રકારના ૪-૪ ચાર ચાર ભાગે મળીને કુલ ૧૬ ભંગ થાય છે. હવે ગુરૂપદને એકવચન અને લઘુ પદને બહુવચનમાં અને જે સોળ लगी थाय छ । मतावामां आवे छे 'सवों मदुकः, देशो गुरुकः, देशाः लघुकाः, देश शीतः देश उष्णः, देशः स्निग्धः देशो रूक्षः१ ते पाताना सर्वाशया મૃદુ એકદેશમાં ગુરૂ અનેક દેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉણું એકદેશમાં રિનગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ પહેલે
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy