SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ. ५०९ अनन्तप्रदेशिके सप्तास्पर्शगतभङ्गनि० ८९५ सर्वः कर्कशो देशाः गुरुकाः देशाः लघुकाः देशाः शीताः देशा उष्णा देशाः स्निग्धाः देशो रूक्षः ३, सर्वः वर्कशो देशाः गुरुकाः देशाः लघुकाः देशाः शीताः देशा उष्णा देशाः स्निग्धाः देशाः रूक्षाः ४ । एवं क्रमेण चतुर्दचतुष्कस्य कर्कश मुख्यस्य वाला हो सकता है, १, 'सर्वः कर्कशः, देशा गुरुका', देशाः लघुक्काः, देशाः शीता, देशा उष्णाः, देशः स्निग्वः, देशाः रूक्षाः २' अथवाइस भंगके अनुसार यह सर्वांश में कर्कश, अनेक देशों में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में ferre और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, 'सर्वः कर्कशः, देशाः गुरुकाः, देशाः लघुकाः, देशाः शीनाः, देशा उप्गाः देशाः स्निग्धाः, देश: रूक्षः ३' अथवा इस तृतीय भंग के अनुसार वह सर्वांश में कर्कश, अनेक देशों में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शाला हो सकता है ३, 'सर्वः कर्कशः, देशाः गुरुकाः, देशाः लघुकाः देशाः शीताः, देशा उष्णा', देशाः स्निग्धाः, देशाः रुक्षाः ४' अथवा- इस चतुर्थ भंग के अनुसार वह सर्वांश में कर्कश, अनेक देशों में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४, इस क्रम से कर्कश मुख्यतावाले" पहेलो लौंग छे. १ अथवा ते 'सर्व': कर्कशः देशाः गुरुकाः देशाः लघुकाः देशाः शीताः देशा उष्णा. देशः स्निग्धः देशाः रूक्षा २' पोताना सर्वांशी अने દેશામાં ગુરૂ અનેક દેશામાં લઘુ એક દેશેામાં શીત અનેક દેશેામાં ઉષ્ણ અને એક દેશમાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ પશવાળા હેય છે. એ રીતે भगा जीले लौंग छे. २ अथवा ते 'सर्वः कर्कशः देशाः गुडका, देशाः लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देश: रूक्षः ३' पोताना सर्वाशधी ते કર્કશ અનેક દેશેામાં ગુરૂ અનેક દેશેામાં લઘુ અનેક દેશામાં શીત અનેક દેશામાં ઉષ્ણુ અનેક દેશેામાં સ્નિગ્ધ અને એક દેશમાં રૂક્ષ સ્પર્શીવાળા હેાય છે. मे रीते या त्रीले लौंग ले उ अथवा ते 'सर्वः कर्कशः देशाः गुरुकाः, देशा• लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशाः रुक्षाः ४' पोताना સર્વાશથી ક શ અનેક દેશેામાં ગુરૂ અનેક દેશેામાં લઘુ અનેક દેશેામાં શીત અનેક દેશેામાં ઉષ્ણુ અનેક દેશેામાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પવાળા હાય છે. એ રીતે આ ચેાથે ભંગ છે. ૪ આ પ્રમાણેના ક્રમથી
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy