SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ भगवतीले .. सर्व कर्कशः देशाः गुरुकाः देशाः लघु काः देसः शीतः देशा उष्णाः देशः स्निग्धः • देशो रूक्षः,१, मयः कर्कशो देशाः गुरुकाः देशाः लघु काः देशः शीतो देशा उष्णाः - देशः स्निग्धो देशाः रूक्षा:२, सर्वः कर्कशी देशाः गुरुकाः देशाः लघुकाः देशः शीतो देशा उष्णाः देशाः स्निग्धाः देशो रूक्षः ३, सर्वः कर्कशो देशाः गुरुकाः देशाः देशाः स्निग्धाः, देशाः रक्षाः४' सर्वाश में यह कर्कश, अनेक देशों में गुरु, अनेक देशों में लघु, एकदेश में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में लक्ष हो सकता है। 'सर्वः धागा देशाः शुरुकाः, देशा लघुकाः, देशः शीतः देशा उष्णाः, देशः स्निग्धा, देशो रूक्षः सर्वाश में वह कर्कश, अनेक देशामें वह शुरु, अनेक देशों में लघु, एकदेश में शीत, अनेक देशों में उष्ण, एजदेश में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है-इस प्रकार के कथन में भी ४ भंग होते हैं-'सर्वः कर्कशः, देशाः गुलकाः, देशाः लघुकाः, इत्यादिरूप यह प्रयास भंग है मितीय भंग इसका इस प्रकार से है'सर्थः कर्कशा, देशाः गुरु काः, देशाः लघुकाः, देशः शीतः देशा उष्णाः, देशः स्निग्धः देशाः रूक्षा २' सर्वांश में वह कर्कश, अनेक देशों में गुरु, अनेक देशों में लघु, एकदेश में शत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और अनेक देशों में लक्ष स्पर्शवाला हो सकता है२, तृतीय भंग इस प्रकार से है-'सर्वः कर्कशः, देशाः गुरुकाः, देशाः लघुझाा, देश शीना, देशा उष्णाः, देशाः स्निग्धाः देशो रूक्षा३' देशाः स्निग्धाः देशाः रूक्षा.४' पाताना सर्वाशथी ४४° मन देशमा ४३ અનેક દેશમાં લઘુ એક દેશમાં શીત એક દેશમાં ઉગણ અનેક દેશોમાં નિગ્ધ અને અનેક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે આ ચે ભંગ છે૪ 'सर्वः कर्कशः देशाः गुरुकाः देशा लघुकाः देशाः शीताः देश उष्णः देशः स्निग्धः देशो रूक्षः१ ते पोताना सशिथी ४श भने देशमा शु३ मने पेशामा લઘુ અનેક દેશમાં શીત એકદેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને એક शम ३६ २५शवाणे डाय छे. ॥ ५ छ. १ ग त 'सर्व: कर्कशः देशाः गुरुकाः देशाः लघुकाः देशः शीतः देशा उष्णा देशः स्निग्धः देशाः लक्षाः२' पाताना सशिथी ४२ भने देशमा २३ मने देशमा सधु એક દેશમાં શીત અનેક દેશોમાં ઉણ એક દેશમાં સ્નિગ્ધ અને અનેક દેશોમાં । ३२ १५शवाणे हाय छे. ये शते । भी छ. २ गया त 'सर्व: कर्कशः देशाः गुरुकाः' देशाः लघुकाः देशः शीतः देशा उष्णाः देशाः स्निग्धाः
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy