SearchBrowseAboutContactDonate
Page Preview
Page 911
Loading...
Download File
Download File
Page Text
________________ प्रचन्द्रिका टीका श. २० उ. ५ ०९ अनन्तप्रदेशिके सप्ताष्टस्पर्शगतभङ्गनि० ८८३ लघुकाः देशाः शीताः देशा उष्णाः देशः स्निग्धो देशा रूक्षा इति चतुर्दशः १४ | सर्वः कर्कशो देशी गुरुको देशा लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशो रूक्ष इति पञ्चदशः १५ । सर्वः कर्कशो देशी गुरुको देशा लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशा रूक्षा इति पोडशः १६ । तदेवं गुरुस्वैकत्वेन लघुम्बबहुत्वेन पोडश भङ्गा भवन्ति १६ इति । 'सव्वे कक्खडे देसा कर्कश', देशो गुरुकः, देशा लघुकाः, देशाः शीना, देशा उष्णाः, देशः स्निग्धः, देशाः रूक्षाः' अथवा 'सर्वांश में वह कर्कश, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता हैऐसा यह १४ वां भंग है 'सर्वः कर्कशः, देशो गुरुरु, देशा लघुकाः, देशाः शीताः, देशा उष्णाः, देशाः स्निग्धाः, देशो रूक्षः' अथवा - वह सर्वांश में कर्कश. एकदेश मे गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शनाला हो सकता है ऐसा यह १५ वां भंग है 'सर्वः कर्कशः देशी गुरुकः, देशाः लघुकाः, देशाः शीताः, देश उष्णाः, देशाः स्निग्धाः, देशाः रूक्षा:' अथवा वह सर्वांश में कर्कश, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ऐसा यह कर्कशः, देशी गुरुकः देशाः लघुकाः देशाः शीताः देशाः उष्णाः देश स्निग्धः देशाः रूक्षाः१४' घोताना सर्वाशथी ईश मे देशमां गु३ अने! देशाभां લઘુ અનેક કેશામાં શીત અનેક દેશમાં ઉથ્થુ એકદેશમાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ પશવાળા હોય છે. આ રીતે આ ચૌદમા ભંગ છે. ૧૪ अथवा ते 'सर्व': कर्क'शः देशो गुरुकः देशाः लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशो रूक्षः१५' पोताना सर्वाशथी ४४श मेऽद्देशमां गु३ અનેક દેશેમાં લઘુ અનેક દેશે!માં શીત અનેક દેશામાં ઉષ્ણુ અનેક દેશેામાં સ્નિગ્ધ તથા એક દેશમાં રૂક્ષ સ્પ વાળા હાય છે. એ રીતે આ પહેરમા 'लौंग थाय छे. १५ अथवा ते 'सर्व': फक'शः देशो गुरुकः देशाः लघुका : देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशाः रुक्षाः १६' पोताना सर्वाशथी ते ઈશ એક દેશમાં ગુરૂ અનેક દેશેામાં લઘુ અનેક દેશેામાં શીત અનેક દેશેામાં ઉજ્જુ અનેક દેશામાં સ્નિગ્ધ અને અનેક દેશામાં રૂક્ષ સ્પવાળા હાય છે, આ સેાળમા લગ છે. ૧૬ આ રીતે શુરૂ સ્પર્શના એકપણામાં અને લઘુ
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy