SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ. ५०९ अनन्तप्रदेशिके सप्ताष्ट्रस्पर्शगतभङ्गनि० ८८१ उष्णाः देशाः स्निग्धाः देशा रूक्षा इत्यष्टमः ८ । सर्वः कर्कशो देशी गुरुको देशा लघुकाः देशाः शीताः देश उष्णो देशः स्निग्धो देशो रूक्ष इति नवमः ९ । सर्वः कर्कशो देशी गुरुको देशा लघुकाः देशाः शीताः देश उष्णो देशः स्निग्धो देशा ferre और एकदेश में रूक्ष हो सकता है ऐसा यह सातवां भंग है 'सर्वः कर्कशः, देशी गुरुकः, देशा लघुकाः, देशः शीतः, देशा उष्णाः, देशाः स्निग्धाः, देशाः रुक्षाः ८' अथवा सर्वांश में वह कर्कश, एकदेश में गुरु, अनेक देशों में लघु एकदेश में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शाला हो सकता है-ऐसा यह आठवां भंग है 'सर्वः कर्कशः, देशी गुरुकः, देशा लघुकाः, देशाः शीताः, देश उष्णः, देशः स्निग्वः, देश: रूक्ष.' अथवा सर्वांश में वह कर्कश, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, एकदेश में soor, एकदेश में स्निग्ध, और एकदेश में रूक्ष स्पर्शवाला हो सकता है ऐसा यह नौवां संग है 'सर्व' फर्कशः, देशी गुरुकः, देशाः लघुका', देशाः शीताः, देश उष्णः, देशः स्निग्धः, देशाः रूक्षाः ' अथवा सर्वांश में वह कर्कश, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्श वाला हो सकता है ऐसा यह १०वां भंग है 'सर्वः દેશમાં શીત અનેક દેશેામાં ઉષ્ણુ અનેક દેશમાં સ્નિગ્ધ અને એક દેશમાં ३क्ष स्पर्शवाणी हाय छे. या सातभी लग हे ७ अथवा ते 'सर्व': कर्कशः देशो गुरुकः देशाः लघुकः : देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशाः रुक्षाः ८' પેાતાના સર્વાશથી કર્કશ એક દેશમાં જીરૂ અનેક દેશેશમાં લઘુ એક દેશમાં શીત અનેક દેશામાં ઉષ્ણુ અનેક દેશેામાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ स्पर्शवाणी होय छे. ओ रीते मा आउभो लौंग छे. ८ अथवा ते 'सर्व': कर्कशः देशो गुरुकः देशाः लघुकाः देशाः शीताः देश उष्णः देशः स्निग्धः देशः ક્ષક્ષક પેાતાના સર્વાંશથી તે કર્કશ એકદેશમાં ગુરૂ અનેક દેશમાં લઘુ અનેક દેશેામાં શીત એક દેશમાં ઉષ્ણુ એક દેશમાં સ્નિગ્ધ અને એક દેશમાં ३क्ष स्पर्शवाणी हाय है, या नवभो लौंग छे, अथवा ते 'सर्व': कर्कशः देशो गुरुकः देशाः लघुकाः देशाः शीताः देशः उष्णः देशः स्निग्धः देशा रूक्षाः १० પેાતાના સર્વાંશથી કર્કશ એક દેશમાં ગુરૂ અનેક દેશમાં લઘુ અનેક દેશેામાં શીત એક દેશમાં ઉષ્ણુ એક દેશમાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પवाणी होय छे. मे रीते या इसभी अंग हे १० अथवा ते 'सर्व': कर्कशः ४० १११
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy