SearchBrowseAboutContactDonate
Page Preview
Page 906
Loading...
Download File
Download File
Page Text
________________ भगवतीने चतुर्थों मङ्गः ४ । सम्वे ते सोलसभंगा माणियव्या' सर्वे ते पोडशभङ्गा भणितपाः, कर्कशमुख्यत्वे स्निग्धरूक्षयोरेकत्वानेकत्वाभ्यां शीतोष्णयोः क्रमेण एकखानेकत्वविवक्षायां षोडश भङ्गा उपयुक्ता भवन्तीति १६ । सव्वे कक्खडे देसे गरुए देसा लहुया देसे सीए देसे उसिणे देसे निद्धे देसे रुक्खे' सर्वः कर्कशी देशो गुरुको देशा लघुका देशः शीतो देश उष्णः देशः स्निग्धो देशो रूक्षः, 'एवं गरुपणं एगणं लहुएणं पुहुत्तेणं एएवि सोलसभंगा' एवं गुरुकेण एकत्वेन लघुकेन पृथक्त्वेन बहुत्वेनेत्यर्थः एतेऽपि पोडशभंगा भवन्ति तथादि-सर्वः कर्कशो देवो गुरुको देशा लघु काः देशः शीतो देश उष्णो देश स्निग्यो देशो रूक्ष देशाः स्निग्धाः, देशाः रूक्षा' इसके अनुसार वह सर्वांश में कर्कश, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीन, अनेक देशों में उष्ण. अनेक देशों में स्निग्ध एवं अनेक देशों में रूक्ष हो सकता है ४, इस प्रकार से चारों चतुर्भङ्गियों के मिलकर १६ भंग हो जाते हैं। इन १६ भंगों में कर्कश स्पर्श की मुख्यता है तथा स्निग्ध और रूक्षपदों में एकता और अनेकता है एवं साथ में रहे हुए शीत और उष्ण पदों में भी क्रमशः एकत्व और अनेकत्व की विवक्षा हुई है, 'सव्वे कक्खडे, देसे गरुए, देशा लहुया, देसे सीए, देसे उसिणे देसे निदे, देसे रुक्खे' ऐसे कथन में 'एवं गरूएणं एगत्तणं लहुएणं पुहुत्तेणं एए वि सोलस भंगा' गुरुपद में एकवचन करने से और लघुपद में बहुवचन करन से १६ भंग होते हैं जो इस प्रकार से हैं-'सर्वः कर्कशः, देशो गुरुका, देशा लघुकाः, देशः शीता, देश उष्णः, देशः स्निग्धः, देशो रूंक्षा, देशाः शोताः देशः उष्णाः देशाः स्निग्धाः देशाः रूक्षाः४' पाताना शिथी તે કર્કશ એક દેશમાં ગુરૂ એક દેશમાં લઘુ અનેક દેશોમાં શીત અનેક દેશોમાં ઉષ્ણ અનેક દેશોમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળા હોય છે. એ રીતે આ ચેાથો ભંગ થાય છે. ૪ આ રીતે આ ચારે ચતુભંગીના કુલ ૧૬ સેળ અંગે થાય છે. આ સોળ ભગમાં કર્કશ સ્પર્શનું ચુખ્યપણુ છે, તથા સ્નિગ્ધ અને રૂક્ષ પદેમાં એકાવ અને અનેકત્વને રોગ કર્યો છે તથા તેની સાથે રહેલા શીત અને ઉષ્ણ પદેમાં કમથી એકપણા मन भनेपानी विषक्षा ४२पामा माकी छ, तथा 'सव्वे कक्खडे देखे गरुए देसा लहुया, देसे सीए, देसे उसिणे, देसे निद्धे, देखे लुक्खे' मा प्रभावना Twi एवं गरुएणं एगत्तेणे लहुएणं पुहत्तेणं एए वि सोलभंगा' Y३ પદમાં એકવચન કરવાથી અને લઘુપદમાં બહુવચન કરવાથી પણ ૧૬ ભંગે याय छे. २ मा प्रभारी छ-'सर्व: कर्कशः देशो गुरुकः देशाः लघुकाः देशः
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy