SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ०५ सू०८ अनन्तप्रदेशिकपुद्गलगतवर्णादिनि० ८५१ स्निग्धो देशः शीतः देशा उष्णाः २, सर्वः कर्कशः सर्वो लघुकः सर्वः स्निग्धो देशाः शीताः देश उष्णः ३, सर्व: कर्कशा सा लघुकः सर्व स्निग्धो देशाः शीता देशा उष्णा:४, एवं सर्वः कर्कशः सवो लघुकः सर्वो रूक्षः देशः शीतः देश है इसका द्वितीय भङ्ग इस प्रकार से है-'सर्वः कर्कशा, सर्वः लघुका, सर्वः स्निग्धः, देशः शीना, देशा उष्णाः' इसके अनुसार वह सर्वाश में कर्कश, सर्वांश में लघु, सर्वाश में स्निग्ध, एक देश में शीत और अनेक देशों में उष्ण स्पर्शवाला हो सकता है २ इसका तृतीय भंग इस प्रकार से है-'सर्वः कर्कशः, सर्वः लघुका, सर्वः स्निग्धा, देशाः शीताः, देश उष्णः३' इसके अनुसार वह सर्वांश में कर्कश, सर्वांश में लघु, सर्वाश में स्निग्ध, अनेक देशों में शीत और एकदेश में उष्ण स्पर्शवाला हो सकता है ३, 'सर्वः कर्कशः, सर्वो लघुकः, सर्वः स्निग्धः देशाः शीताः देशा उष्णाः' यह इसका चतुर्थ भंग है-इसके अनुसार वह सर्वांश में कर्कश, सर्वाश में लघु, सर्वांश में स्निग्ध, अनेक देशों में शीत और अनेक देशों में उष्ण स्पर्शवाला हो सकता है ४, इसकी चौथी चतुर्भगी इस प्रकार से है-'सर्व कर्कशः, सर्वो लघुका, सर्वो रूक्षा, देशः शीतः, देश उष्णः १" यह इसका पहिला भंग है, पो म छ. १ भय। 'सर्व: कर्कशः, सर्वः लघुकः सर्वः स्निग्धः देशा शीतः देशा उष्णाः२' सशिथी a४४ २५शवाणी, सर्वाशथी मधु २५श. વાળે સર્વાશથી સિનગ્ધ સ્પર્શવાળો એક દેશમાં ઠંડા સ્પર્શવાળે અને અનેક દેશમાં ઉગ્ર સ્પર્શવાળ હોય છેઆ રીતે બીજી બત્રીસીની ત્રીજી ચતુર્ભગીનો Ha . २ अथवा त 'सर्व कर्कशः सर्वः लघुकः सर्व स्निग्धः देशाः शीताः देश उष्ण ३' सशिथी ते ४४० २५शवाणी सशिथी લઘુ સ્પર્શવાળો સર્વાશથી સ્નિગ્ધ સ્પર્શવાળા અનેક દેશોમાં ઠડા સ્પર્શવાળે અને એક દેશમાં ઉણુ સ્પર્શવાળ હોય છે. આ રીતે બીજી બત્રીસીની त्री यतुगीन जीने 1 थाय छे. अथवा ते 'सर्वः कर्कशः, सर्वो लघुकः सर्व: स्निग्धः देशाः शीताः देशा उष्णाः४' पाताना सशिथी तश સ્પર્શવાળે, સર્વાશથી લધુ સ્પર્શવાળો સર્વાશથી સ્નિગ્ધ સ્પર્શવાળો અનેક દેશમાં ઠંડા સ્પર્શવાળે અને અનેક દેશોમાં ઉણુ સ્પર્શવાળો હોય છે. આ રીતે આ બીજી બત્રીસીની ત્રીજી ચતુર્ભ ગીને ચે ભંગ થાય છે. ૪ वे याथी तुमी मतावामा आवे छे.-'सर्वः कर्फशः सर्वो लघुक: सर्वो रुक्षः देशः शीतः देश उष्णः१' सशिथी ते ४४०२५पाणी, अशिया
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy