SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ ....... - - - - -.-...- भगवतीसो देशः स्निग्धो देशा रूक्षा इति द्वितीयः २ । सवों मृदुकः सवों गुरुकः सर्वः शीतः देशाः स्निग्धा देशो रूक्ष इति तृतीयः ३ । सो मदुकः सर्वो गुरुकः सर्वः शीतः देशाः स्निग्धाः देशा रूक्षाः ४ इति चतुर्थः । षष्ठी चतुर्भङ्गीमाश्रित्य चत्वारो भङ्गाः, तथाहि-सों मृदुका, सो गुरुकः, सर्व उष्णः, देशः स्निग्धः देशो रूक्षः १, सों मृदुकः सर्वो गुरुकः सर्व उष्णः देशः स्निग्धः देशा रूक्षाः 'सर्वः मृदुका, सर्वो गुरुकः, सर्वः शीतः, देशः स्निग्धः देशाः रूक्षाः २' यह द्वितीय भङ्ग है, इसके अनुसार वह सर्वाश में मृदु स्पर्शवाला, सर्वांश में गुरु स्पर्शवाला, सर्वांश में शीत स्पर्शवाला, एक देश में स्निग्ध स्पर्शवाला, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है । 'सों मृदुका, सर्यो शुरुका, सर्वः शीना, देशाः स्निग्धाः, देशो रूक्षः ३' यह तृतीय भङ्ग है, इसके अनुसार वह सर्वांश में मृदुक स्पर्शवाला, सर्वांश में गुरु स्पर्शवाला, सर्वांश में शीत स्पर्शबाला, अनेक देशों में स्निग्ध स्पर्शवाला और एकदेश में रूक्ष स्पर्शवाला हो सकता है ३, 'सों मृदुका, सर्वो गुरुकः, सर्व शीतः, देशाः स्निग्धा, देशाः रुक्षाः ४' यह चतुर्थ भंग है, इसके अनुसार वह लाश में मृदु स्पर्शवाला, सर्वांश में गुरु स्पर्शवाला, सर्वाश में शीत स्पर्शवाला, अनेक देशों में स्निग्ध स्पर्शवाला और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४ इस प्रकार से यह पांचवीं चतुर्भगी है, छट्ठी चतुभंगी इस प्रकार से है-'सों मृदुलः सर्वो गुरुका, सर्व उष्णः, देशः स्निग्धः, देशो रूक्ष' देशाः रूक्षाः२' ते पाना साशथी भू २५ वाणी, सोशथी शु३ २५शવાળ, સર્વાશથી ઠંડા સ્પર્શવાળે એક દેશમાં સ્નિગ્ધ પર્શવાળે અને અનેક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ મૃદુ સ્પર્શના પ્રધાનપણાને भी. छ. २ अथवा 'खों मृदुकः, सर्वो तुमका, सर्व: शीतः, देशाः स्निग्धाः देशो रूक्षः३' सोशथी त म २५शवाणी, सर्वाशथी गु३ २५शવાળે સર્વાશથી ઠંડા સ્પર્શવા અનેક દેશોમાં નિષ્પ સ્પર્શવાળો અને એક દેશમાં રૂક્ષ સ્પર્શવાળ હેય છે. આ મૃદુ સ્પર્શના પ્રધાનપણાને श्रीन 1 छे. अथवा 'सवों मृदुकः सर्वो गुरुकः, सर्वः शीतः देशाः स्निग्धाः देशाः सूक्षाः ४ ते पाताना सर्वा शथी भृढ २५शवाणी सशिथी शु३२५ વાળે, સર્વાશથી ઠંડા સ્પર્શવાળ અનેક દેશમાં સ્નિગ્ધ સ્પર્શવાળે અને અનેક દેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ મુદ્દે સ્પર્શના પ્રધાનપણાને ૪ થે ભંગ છે. આ રીતે આ પાંચમી ચતુર્ભાગી થાય છે. છઠ્ઠી ચતુ भी मा प्रभाये थाय छ-'सों मृदुकः सर्वो गुरुकः सर्व उष्णः
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy