SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ २४२ भगवतीसूत्रे सवः कर्कशः सर्वो लघुकः सर्व उप्णो देशाः स्निग्धा देशो रूक्ष इति चतुर्थचतुभगयारतृतीयो भङ्गः ३ । सर्वः क के गः सबों लघुः, सर्व उष्णः, देशाः स्निग्धाः देशा रूक्षाः ४, अत्र सर्वे मिलि वा पोडश भङ्गाः १६ भवन्ति, तत्र कर्कशस्य सर्वतः प्राधान्यं वर्कशान्तर्गतो गुरुको लघुमश्च गुरु लघुकयोघेटको शीतोष्णी, स्निग्धरूसौ तु एकत्यानेकवाभ्यां सर्वत्र प्रविष्टावेव एवं चत्वानेकत्वाभ्यां स्निग्धरूक्षघटितशीतोष्ण संवलित गुरुलघुकघटिताः कर्कशमुख्यविशेष्यकाः तृतीय भंग इस प्रकार से है-'सर्वः अर्कशः सर्वः लघुकः, सर्वः उष्णः, देशाः स्निग्धाः देशो रूक्ष' इसके अनुसार यह सर्वाश में कर्कश, सर्वाश में लघु, सर्वा श में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है ३, इसका चतुर्थ भङ्गा इस प्रकार से है-'सर्वः कर्कशः, सर्वः लघुकः, सर्व उष्ण: देशाः स्निग्धाः, देशाः रूक्षाः ४' इसके अनुसार वह सर्वांश में कर्कश, साँश में लघु, सदाश में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्श वाला हो सकता है, इस प्रकार से ये चारों चतुर्भगी के सब भङ्ग मिलकर यहां १६ होते हैं इन १६ भङ्गों में कर्कशप स्पर्श की सर्वत्र प्रधानता है, कर्कश के अन्तर्गत गुरु और लघुरूप स्पर्श है, शुरु लघु के साथ शीत और उष्ण स्पर्श हैं, तथा स्निग्ध एवं रूक्ष स्पर्श हैं, इनमें एकत्व और अनेकत्व विवक्षित किया गया है और ये सब ही भङ्गों के साथ हैं इस प्रकार 'सर्वः कर्कशः सर्वः लघुकः सर्व उष्णः देशाः स्निग्धाः देशो रूक्षः ३' पाताना सशिथी ४४ २५शयागी, सशिथी सधु २५शवाणी, सशिथी Gogસ્પર્શવાળો અનેક દેશમાં સ્નિગ્ધ-ચિકણું સ્પર્શવાળો અને એક દેશમાં રૂક્ષ સ્પર્શવાળ હેય છે. આ ચેથી ચતુર્ભગીને ત્રીજો ભંગ છે. ૩ मया ते 'सर्वः कर्कशः, सर्वः लघुका, सर्व उणः देशाः स्निग्धाः देशाः रूक्षाः ४' पाताना सर्वाशयी ६ सयाजी, सशिथी वधुસ્પર્શવાળ, સર્વાશથી ઉષ્ણુ અવળે અનેક દેશમાં સ્તિષ્પ સ્પર્શવાળો અને અનેક દેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ ચોથી ચતુર્ભગીને એ ભંગ છે. આ રીતે આ ચારે ચતુગીના કુલ મળીને ૧૬ ભંગે થાય છે. આ ૧૬ સેળ ભંગમાં કર્કશ સ્પર્શની બધે જ પ્રધાનપણુ છે. કર્કશ પર્શની અન્તર્ગત ગુરૂ-લઘુ સ્પર્શ છે અને ગુરૂ-લઘુની સાથે ઠંડા અને ઉણું શું છે. તથા સ્નિગ્ધ-રૂસ સ્પર્શ છે. એમાં એકપણું અને અનેક પણ ની વિવક્ષા કરવામાં આવી છે. અને તે બધા જ ભંગમાં સમજવાની
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy