SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ०५ सु०८ अनन्तप्रदेशिकपुद्गल गत६र्णादिनि० ८३९ इत्येवं प्रथमा चतुर्भङ्गी । 'सव्वे कक्खडे सव्वे गरूर सच्चे उसिने देसे नि देसे लक्खे ४' सर्व : कर्कशः सर्वो गुरुकः सर्व उष्णो देशः स्निग्धो देशो रूक्ष इति द्वितीयचतुर्भचाः प्रथमो भङ्गः १ । सर्वः कर्कशः सर्वा गुरुः सर्व उष्णो देश: स्निग्वो देशा रूक्षा इति द्वितीयचतुर्भङ्गयाः द्वितीयो भङ्गः २, सर्वः कर्कशः सर्वा गुरुकः सर्व उष्णो देशाः स्निग्धाः देशो रूक्ष इति द्वितीयचतुगयास्तृतीयभङ्गः ३ । सर्वः कर्कशः सर्वो गुरु सर्व उष्णो देगाः स्निग्धाः यह प्रथम चतुर्भङ्गी है द्वितीय चतुर्भङ्गी इस प्रकार से है- 'सव्वे कक्खडे सब्वे गरुए, सव्त्रे उक्षिणे, देसे निद्धे देसे लक्खे १' इस भंग के अनुसार वह सर्वाश में वर्कश, सर्वाश में गुरु, सर्वांश में उष्ण, एक देश में स्निग्ध और एक देश में रूक्ष स्पर्शवाला हो सकता है - यह द्वितीय चतुर्भगी का प्रथम भंग है 'सर्वः कर्कश', सर्वः गुरुकः, सर्वः उष्णः, देशः स्निग्धः, देशाः रूक्षा:' इस भंग के अनुसार वह सर्वांश में कर्कश, सर्वांश में गुरु, सर्वांश में उष्ण, एक देश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २ यह द्वितीय चतुभगी का द्वितीयभंग है । 'सर्वः कर्कश', सर्वः गुरुकः, सर्व उष्णः, देशाः स्निग्धाः, देशो रूक्षः ३' इस भंग के अनुसार वह सर्वांश में कर्कश, सर्वांश में गुरु, सर्वाश में उष्ण, और एक देश में रूक्ष स्पर्शवाला हो सकता है का तृतीय भङ्ग है ३, 'सर्वः कर्कशः, सर्वो गुरुकः, सर्व उष्ण, देशाः अनेक देशों में स्निग्ध यह द्वितीय चतुर्भङ्गी कक्खडे, सव्वे गरुए, खव्वे उस्रिणे देसे पहेली यतुर्भुजी छे. १ 'सव्वे निद्धे देखे लुक्खे१' सर्वांशमां ते ४ स्पर्शवाणी, सर्वांशमां गु३ स्पर्शવાળા સર્વાંશમાં ઉષ્ણુ સ્પર્શવાળા એક દેશમાં સ્નિગ્ધ સ્પર્શ વાળા અને એક દેશમાં રૂક્ષ સ્પર્શીવાળો હાય છે. આ ખીજા ચતુર્ભ ́ગ પ્રકારના પહેલેા ભંગ ४. १ 'सर्वः कर्कशः सर्वः गुरुकः सर्व उष्णः देशः स्निग्ध. देशाः रूक्षाः २' ते પેાતાના સર્વાંશથી કર્કશ સ્પર્શીવાળો સર્વાંશમાં ગુરૂ-ભારે સ્પર્શીવાળો, સર્વાં શથી ઉષ્ણુ સ્પર્શવાળો એક દેશમાં સ્નિગ્ધ પશવાળો અને અનેક દેશેામાં રૂક્ષ સ્પર્શ વાળો હાય છે. આ ખીજી ચતુભગીના ખીન્ને ભગ છે. ૨ अथवा 'सर्वः कर्कश. सर्व गुरुकः सर्व उष्णः देशाः स्निग्धाः देशो रूक्षः ३' તે પેતાના સર્વાંશથી કકશ સ્પશવાળો સર્વાંશમાં શુરૂ સ્પવાળો સર્વાશથી ઉષ્ણુ સ્પર્શ વાળો અનેક દેશમાં સ્નિગ્ધ ચિકણા સ્પ વાળો અને એક દેશમાં ક્ષ સ્પર્શ વાળો હાય છે. ખીજી ચતુર્ભૂગીના ત્રંજો ભરંગ છે, ૩ 'सर्वः कर्कशः सर्वो गुरुः सर्व उष्णः देशाः स्निग्धाः देशाः रुक्षाः ४' ते
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy