SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ ६३० भगवतीसूत्र देशा उष्णाः, देशाः स्निग्धाः, देशा रूक्षाः १६ । एते पोडश भङ्गाः १६ । सर्व कर्कशः सा लघुको देशः शीतो देश उष्णो देशः स्निग्धो देशो सूक्षः, अत्रापि षोडश भङ्गाः १६ । सों मृदुकः सर्वो गुरुका देशः शीतो देश उष्णो देशः स्निग्धो देशो रूक्षः, अत्रापि पोडश भङ्गाः १६ । सर्वो मृदुकः सर्यो लघुको देशः शीतो देश उष्णो देशः स्निग्धो देशो रूक्षः, अत्रापि पोदश भङ्गाः १६, एते चतुःपष्टभङ्गाः ६४ (१) । सर्वः कर्कशः सर्वः शीतः देशो गुरुको देशो लघुका देशः स्निग्धो देशो रूक्षः, एवं यावत् सर्वो मृदुकः सर्व उष्णो देशा गुरुकाः देशा लघुकाः देशाः स्निग्धाः देशा रूक्षाः, अत्रापि चतुःपष्टिभङ्गाः ६४ (२) । सर्वः कर्कशः सर्वः स्निग्धो देशो गुरुको देशो लघुको देशः शीतो देश उष्णः १, यावत् सर्यों मृदुका सवों रूक्षः देशा गुरुकाः, देशा लघुकाः देशाः शीताः देशा उष्णाः एते चतुष्पष्टिभंज्ञाः ६४ (३) । सर्वो गुरुकः सर्वः शीतः देशः कर्कशः देशी मृदुका देश: स्निग्धो देशो रूक्षः, एवं यावत् सर्वो लघुकः सर्व उष्णः देशाः वर्कशाः देशा मृदुकाः देशाः स्निग्धाः देशा रूक्षाः, एने चतुःपष्टिर्भङ्गाः ६४ (४) सो गुरुकः सर्वः स्निग्धः देशः कर्कशः देशो मृदकः देशः शीतो देश उष्णः, यावत् सौं लघुरुः सर्वो रूक्षः देशाः कर्कशाः देशा मृदुकाः देशा शीता, देशा उष्णाः, एते चतुःपष्टिमगाः ६४ (२) सर्वः शीतः सर्वः स्निग्धो देशः कर्के शो देशो मृदुको देशो गुरुको देशो लुघुरा, यावत् सर्व उप्ण. सों रूक्षः देशाः कर्कशाः देशा मृदुकाः देशा गुरुकाः देशा लघुकाः, एते चतुःषष्टि भङ्गाः, ६४ (६) सर्वे ते षट् स्पर्श चतुरशीत्यधिकशतत्रयभङ्गाः ३८४ भवन्ति ॥५० ८॥ टीका-'वायरपरिणए णं भंते ।' वादरपरिणतः खलु भदन्त ! वादरतया परमाणुपुद्गल से लेकर सूक्ष्मपरिणत अनन्तप्रदेशिक स्कन्ध तक के स्कन्धों में भङ्गसहित वर्ण, गंध, रस और स्पर्टी को दिखाकर अब पादरपरिणत अनन्त प्रदेशिक पुद्गल स्कन्ध में रहे हुए वणे, गन्ध, रस और स्पर्शो को विभागशः प्रकट किया जाता है-'वायरपरिणए ण भंते' इत्यादि। टोकार्थ-इसमें गौतम ने प्रभु से ऐसा पूछा है-'वायरपरिणए णं भंते ! • પરમાણુ યુદલથી લઈને સૂક્ષમ પરિણામવાળા અનંત પ્રદેશ સ્કંધ સુધીના રકધામાં ભંગ સહિત વર્ણ, ગંધ, રસ, અને સ્પર્શીને પ્રકાર બતાધીને હવે બાદર પરિણામવાળા અનંત પ્રદેશી પકૂલ કંધમાં રહેલા વર્ણ, છેધ, રસ, અને સ્પર્શીને ક્રમથી પ્રગટ કરે છે. 'बायरपरिणए णं भंते!' त्याल ટીકાળું—આ સૂત્રથી ગૌતમ વામીએ પ્રભુને એવું પૂછવું છે કે
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy