SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे भाणियव्वा जाव लिय कालगा य नीलगाय लोहियगा य हालिगा य सुक्किलए य, एए एक्कतीलं भंगा। एक्कगदुयगतियगच उक्कगपंचग संजोएहिं दो छत्तीसा भंगसया भवंति । गंधा जहा अट्टएसियस। रसा जहा एयस्स चेव बन्ना । फासा जहा च उप्पएसियस्स | दसपएसिएणं भंते ! खंधे पुच्छा गोयमा ! सिय एगवन्ने० जहा नवपएसिए जाव सिय चउफासे पनते । जइ एगवन्ने एगवन्नदुवन्नतिवन्नचवन्ना जहेव नवपएसियस्स | पंचवन्ने वि तहेव, णवरं बत्ती - इमो भंगो भन्नइ । एवमेव एक्कगदुयगतियगच उक्कगपंचग संजोए दोन्नि सत्ततीसा मंगलया भवति । गंधा जहा नत्रपएसियस्स । रसा जहा एयस्त चेत्र बन्ना । फासा जहा चउप्पएसियस्स । जहा दसपएसिओ एवं संखेजपएसिओ वि एवं असंखेजपएसिओ वि सुहुमपरिणओ अणतपपसिओ वि एवं चैव ॥सू०७॥ ८०८ छाया - नवपदेशिकस्य पृच्छा १ गौतम ! स्यादेकवर्णः यथाऽष्टप्रदेशिके यावत् स्यात् चतुःस्पर्शः प्रज्ञप्तः, यदि एकवर्णद्विवर्ण त्रिवर्णं चतुर्वर्णाः यथैवाष्टप्रदेशिकस्य, यदि पञ्चवर्णः स्यात् कालश्च नीलश्च लोहितश्च हाद्रिश्च शुक्लच १, स्यात् कालश्च नीलश्च लोहितश्च हारिद्रश्च शुक्लाश्च २, एवं परिपाटया एकत्रिंशदङ्गा भणितव्याः यावत् स्यात् कालाश्च नीलाइव लोहिताश्च हारिद्राश्च शुक्लश्च । एते एकत्रिंशद्भङ्गाः, एवमेकद्विकत्रिकचतुष्कपञ्चकसंयोगैः द्वे षट्त्रिंशद्धशते भवतः (पत्रिंशदधिकशतद्वयभङ्गा भवन्ति ) गन्धा यथाऽष्टपदेशिकस्य । रसा यथा एतस्यैव वर्णाः । स्पर्शा यथा चतुष्यदेशिकस्य । दशपदेशिकः खलु भदन्त ! स्कन्धः पृच्छा, गौतम ! स्यादेकवर्णः, यथा नवप्रदेशिके यावत् चतुःस्पर्शः प्रज्ञप्तः, यदि एकवर्णः एकवर्ण द्विवर्ण त्रिवर्ण
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy