SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ भगवती ८०० सत्तपएसियस्स' गन्धा यथा सप्तपदेशिकल्य, तथा अष्टप्रदेशिकस्य पडू भङ्गा भवन्तीत्यर्थः । 'रसा जहा एयरसेव वना' रसा यथा एतस्यैव-अष्टप्रदेशिकस्यैव वर्णाः अष्टपदेशिकवर्णपदेव रसा अपि ज्ञातव्याः, तत्रासंयोगिनः पञ्च ५, द्विकसंयोगिनश्चत्वारिंशत् ४०, त्रिसंयोगिनोऽशीतिः ८०, चतुष्कसंयोगिनोऽशीतिः ८०, पञ्चकसंयोगिनः षड्वंशतिः २६, एवं रसानाश्रित्याऽटप्रदेशिय स्कन्धे सर्वसंकलनया एकत्रिंशदधिकशतद्वयभङ्गाः २३१, भवन्ति, वर्णविभागरदेव रसभङ्गानामपि विभागः स्वयमेव ऊहनीय इति । 'फासा जहा चउपएसियस' स्पर्शा यथा चतुष्प्रदेशिकप्रकरणे येन रूपेण स्पर्शानां भङ्गाः प्रदर्शितास्तेनैव रूपेण अत्रापि ज्ञातव्यास्तथाहि-यदि द्विस्पर्शोऽष्टप्रदेशिकः स्कन्धस्तदा स्यात् सत्तपएलियस्ल सप्तप्रदेशिक स्कन्ध में गंध को लेकर जिस प्रकार से ६ भंग प्रकट किए जा चुके हैं, इसी प्रकार से अष्टप्रदेशिक स्कन्ध में भी गन्ध को आश्रित करके६ भंग प्रकट करना चाहिये, रसा जहा एघस्से. ववन्ना' जिस प्रकार से अष्टप्रदेशिक स्कन्ध में वर्गों को आश्रित करके उनके कुल भंग २३१ कहे गये हैं, इसी प्रकार से रसों के भी यहां पर २३१ भंग कहना चाहिए, इनके असंयोगी भंग ५, द्विकसंयोगी ४०, त्रिकसंयोगी ८०, चतुष्कसंयोगी ८०, और पंचकसंयोगी २६ भंग मिलकर २३१ हो जाते हैं। इनके भंगों की रचना का प्रकार वर्ण के भंगों की रचना के प्रकार जैसा ही जानना चाहिये । ___'फाला जहा चउप्पएसियल' चतुष्प्रदेशिक स्कन्ध में जिस रूप से स्पर्शों के भंग प्रदर्शित किये गये हैं, इसी प्रकार से यहां पर भी वे 'गंधा जहा सत्तपएसियस' सात प्रदेश २ मा समधी शेते છ ૬ ભંગે બતાવ્યા છે, એ જ રીતે આઠ પ્રદેશી કધમાં પણ ગંધ સંબંધી १७ an समा . 'रसा जहा एयरसेव वन्ना' श 218 प्रदेश સ્કંધમાં વણે સંબંધી તેના કુલ ૨૩૧ બસ એકત્રીસ ભંગ કહો છે એજ રીતે રસ સંબંધી પણ અહિયાં ૨૩૧ બસ એકત્રીસ ભેગે સમજવા. તેના અસંયેગી ૫ પાંચ સંગે, દ્વિસંગી ૪૦ ચાળીસ ભંગ, ત્રિકસંગી ૮૦ એંસી ભગે, ચતુષ્કસોગી ૮૦ એંસી ભગા અને પાંચ સગી ર૬ છવીસ ભળે એમ કુલ મળીને ૨૩૧ બસ એકત્રીસ ભગે રસ સંબંધી થઈ જાય છે. તેના ભંગની રચનાની રીત જેવી રીતે વર્ણની રીત બતાવી છે તે પ્રમાણે २स मधी मनोनीत सभ देवी. 'फासा जहा चउप्पएसियस' यार પ્રદેશવાળા સ્કંધમાં જે રીતે સ્પર્શ સંબંધી ભંગ બતાવ્યા છે એજ રીતે આ આઠ પ્રદેશવાળા રકધમાં પણ સમજવા. તે આ પ્રમાણે છે-જે તે આઠ
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy