SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ ७६८ भगवतीने हारिद्राश्च शुक्लश्चेति द्वाविंशतितमः २२ । स्यात् कालाश्च नीलाश्च लोहितश्च हारिद्राश्च शुक्लश्चेति त्रयोविंशतितमः २३ । स्यात् कालाश्च नीलाच लोहितश्च हारिद्रश्च शुक्लाश्चेति चतुर्विंशतितमः २४ । स्यात् कालाश्च नीलाश्च लोहितश्च हारिद्राश्व शुक्लश्चेति पञ्चविंशतितमः २५ । स्यात् कालाश्च नीलाश्च लोहिताश्च नीलच, लोहिताश्च, हारिद्राश्च, शुक्लश्च २२' उसके अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले, अनेक प्रदेश पीले वर्णवाले और एक प्रदेश शुक्ल वर्णवाला हो सकता है २२, अथवा-'स्यात् कालाश्च, नीलाच, लोहितश्च, हारिद्रश्च, शक्लश्च २३' अनेक प्रदेश कृष्ण वर्णवाले, अनेक प्रदेश नीले वर्णवाले. एक प्रदेश लोहित वर्णवाला, एक प्रदेश पीले वर्णवाला और एक प्रदेश शुक्ल वर्णवाला हो सकता है २३, अथवा-'स्यात् कालाइच, नीलाच, लोहितश्च, हारिद्रश्च, शुक्लाश्च २४' अनेक प्रदेश कृष्ण वर्णवाले, अनेक प्रदेश नीले वर्णवाले, एक प्रदेश लोहित वर्णवाला, एक प्रदेश पीले वर्णवाला और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं २४, अथवा-'स्यात् कालाश्च, नीलाइच, लोहितश्च, हारिद्राश्च, शुक्लश्च २५' अनेक प्रदेश उसके कृष्ण वर्णवाले, अनेक प्रदेश नीले वर्णवाले, एक प्रदेश लोहित वर्णवाला अनेक प्रदेश पीले वर्णवाले और एक प्रदेश शुक्ल वर्णवाला हो सकता है २५, अथवा-'स्यात् कालाइच, १ वाणी मन में प्रदेशमा स १४ामो सय छ २१ अथवा 'स्यात् फालाश्व नीलश्च लोहिताश्च हारिद्राश्च शुक्लश्च२२' मने प्रशामा तामा વર્ણવાળે એક પ્રદેશમાં નીલ વર્ણવાળો અનેક પ્રદેશમાં લાલ વર્ણવાળો અનેક પ્રદેશમાં પીળા વર્ણવાળો અને એક પ્રદેશમાં સફેદ વર્ણવાળો હોય छ. २२ अथवा स्यात् कालाश्च, नीलाइच, लोहितश्च हारिद्रश्च शुक्लश्च२३' तेना भने प्रदेश । भने प्रदेश નીલ વર્ણવાળા એક પ્રદેશ લાલ વર્ણવાળા એક પ્રદેશ પીળા વર્ણવાળો मन में प्रदेश सई पाजो डाय छे. २३ अथवा 'स्यात् कालाश्च नीलाश्च लोहितश्च हारिद्रश्च शुक्लाश्च२४' अथवा म प्रशिमi a qg: વાળો હોય છે. અનેક પ્રદેશોમાં નીલ વર્ણવાળો હોય છે એક પ્રદેશમાં લાલ વર્ણવાળો એક પ્રદેશમાં પીળા વર્ણવાળ તથા અનેક પ્રદેશોમાં સફેદ વર્ણ पाणी डाय छ २४ मा 'स्यातू कालाश्च नीलाश्च लोहितश्च हारिद्राश्च शुक्लश्व२५' भने प्रदेशमा त ४ा १ वाणी डाय छे. मने प्रदेशमा નીલ વર્ણવાળો એક પ્રદેશમાં લાલ વર્ણવાળે અનેક પ્રદેશમાં પીળા વર્ણ पाणी मन में प्रदेशमा स प वाणो हाय छे. २५ मा 'स्यात्
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy